________________
सूर्यप्रज्ञ - शिवृत्तिः ( मल० )
॥ ७६ ॥
त्रिषष्टे - त्रिषष्ट्यधिके एकविंशतिं च षष्टिभागान् योजनस्य । ४७२६३ ॥ इति श्रीमलयगिरिविरचितायां० चतुर्थः प्राभृतं समाप्तम् ॥
AA
तदेवमुक्तं चतुर्थं प्राभृतं सम्प्रति पञ्चममारभ्यते - तस्य चायमर्थाधिकारः 'कस्मिन् लेश्या प्रतिहते' ति, ततस्तद्विषयं
प्रश्नसूत्रमाह
ता कस्सि णं सूरियस लेस्सा पडिहताति वदेज्जा ?, तत्थ खलु इमाओ वीसं पडिवत्तीओ पण्णत्ताओ, तत्थेगे एवमाहंसु ता मंदरंसि णं पञ्चतंसि सूरियस्स लेस्सा पडिहता आहिताति वदेजा, एगे एवमाहंसु १ एगे पुण एवमाहंसु ता मेरुंसि णं पचतंसि सूरियस्स लेस्सा पडिहता आहितातिवदेना, एगे एवमाहंसु २, एवं एतेणं अभिलावेणं भाणियां, ता मणोरमंसि णं पवयंसि, ता सुदंसणंसि णं पवयंसि ता सयंपभंसि णं पञ्चतंसि ता गिरिरायंसि णं पचतंसि ता रतणुचयंसि णं पचतंसि ता सिलुच्चयंसि णं पचयंसि ता लोअमज्झसि
पद्यतंसि ता लोयणार्भिसि णं पद्मतंसि ता अच्छंसिणं पञ्चतंसि ता सूरियावत्तंसि णं पचतंसि सूरियावरणंसि णं पचतंसि ता उत्तमंसि णं पवयंसि ता दिसादिस्सि णं पञ्चतंसि ता अवतंसंसि णं पञ्चतंसि ता धरणिखीलंसि णं पवयंसि ता धरणिसिंगंसि णं पवयंसि ता पवर्तिदसि णं पवतंसि ता पवयरायंसि णं पवयंसि सूरियस्स लेसा पडिहता आहिताति वदेजा, एगे एवमाहंसु । वयं पुण एवं वदामो-ता मंदवि पचति
Jain Education International
For Personal & Private Use Only
५ प्राभूतेलेश्याप्रति हतिः सू२६
॥ ७६ ॥
www.jainelibrary.org