________________
सूर्यप्रज्ञ
तिवृत्तिः
(मल०)
१॥५२॥
नवहि य सोलेहिं जोयणसएहिं एगूणतालीसाए सहिभागेहिं जोयणस्स सहिभागं च एगहिहा छेत्ता सहिए २ प्राभृते चुणियाभागे सूरिए चक्खुफासं हवमागच्छति, तता णं राइंदियं तहेव, से पविसमाणे सूरिए दोच्चंसिल
प्राभृतं अहोरत्तंसि बाहिरं तचं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए बाहिरतचं मंडलं उवसंकमित्ता चारं चरति तता णं पंच पंच जोयणसहस्साई तिन्नि य चउत्तरे जोयणसते ऊतालीसं च सहिभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छति, तता णं इहगतस्स मणूसस्स एगाधिरोहिं बत्तीसाए जोयणसहस्सेहि। एकावण्णाए य सहिभागेहिं जोयणस्स सहिभागं च एगद्विधा छेत्ता तेवीसाए चुणियाभागेहिं सूरिए चक्खुफासं हवमागच्छति, राइंदियं तहेव, एवं खलु एतेणुवाएणं पविसमाणे सूरिए तताणंतरातो तताणंतरं मंडलातो मंडलं संकममाणे २ अट्ठारस २ सहिभागे जोयणस्स एगमेगे मंडले मुहुत्तगई णिवुड्डेमाणे २ साति-| ४ारेगाई पंचासीति २ जोयणाई पुरिसच्छायं अभिवहेमाणे २ सबभंतरं मंडलं उवसंकमित्ता चारं चरति, ता
जता सूरिए सबभंतरं मंडलं उवसंकमित्ता चारं चरति तता णं पञ्च २ जोयणसहस्साई दोणि य एक्कावण्णे जोयणसए अद्वतीसं च सहिभागे जोयणस्स एगमेगेणं मुहत्तेणं गच्छति तता णं इहगयस्स मणूसस्स
॥५२॥ सीतालीसाए जोयणसहस्सेहिं दोहि य दोवडेहिं जोयणसतेहिं एकवीसाए य सहिभागेहिं जोयणस्स सूरिए |चक्खुप्फासं हवमागच्छति, तता णं उत्तमकढपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, जहणिया दुवा-1
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org