SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञतिवृत्तिः ('मल०) २ प्राभृते ३ प्राभृतप्राभृतं ॥५०॥ तदेवमुक्तं द्वितीयस्य प्राभृतस्य द्वितीयं प्राभृतप्राभृतं सम्प्रति तृतीयमुच्यते-तस्य चायमाधिकारः, यथा 'मण्डले २ प्रतिमुहर्स गतिर्वक्तव्ये ति, ततस्तद्विषयं प्रश्नसूत्रमाह__ता केवतियं ते खेत्तं सूरिए एगमेगेणं मुहुत्तेणं गच्छति आहिताति वदेजा ?, तत्थ खलु इमातो चत्तारि पडिवत्तीओ पण्णत्ताओ, तत्थ एगे एवमाहंसु-ता छ छ जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेण गच्छति, एगे एवमाहंसु १, एगे पुण एवमाहंसु-ता पंच पंच जोयणसहस्साइं सूरिए एगमेगेणं मुहुत्तेणं गच्छति एगे एवमाहंसु २, एगे पुण एवमाहंसु-ता चत्तारि २ जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छति, एगे एवमाहंसु ३, एगे पुण एवमाहंसु-ता छवि पंचवि चत्तारिवि जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छति, एगे एवमाहंसु ४, तत्थ जे ते एवमासु ता छ छ जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छति ते एवमाहंसु-जता णं सूरिए सबभंतरं मंडलं उवसंकमित्ता चरति तया णं उत्तमकट्ठपत्ते उक्कोसे अट्ठारसमुहुत्ते दिवसे भवति, जहणिया दुवालसमुहुत्ता राई भवति, तेसिं च णं दिवसंसि एगं जोयणसतसहस्सं अट्ठ य जोयणसहस्साई तावक्खेत्ते पण्णते, ता जया णं सरिए सच्चबाहिरं मंडलं उवसंकमित्ता चारं चरति तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहत्ता राई भवति. जहण्णए वालसमुहत्ते दिवसे भवति, तेसि चणं दिवसंसि बावत्तरि जोयणसहस्साई तावक्खेत्ते पण्णत्ते, तया णं छ छ जोयणसहस्साई सूरिए एगमेगेणं मुहुसेणं गच्छति, तत्थ जे ते एवमाहंसुता पंच पंच जोयणसहस्साइंसूरिए एगमेगेणं मुहुत्तेणं गच्छति, dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy