SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ गिरीया मेनौ पम्यं. गा.७-८ श्रीमलय15जलौघतः तद्बलाद्विनिर्गतः, तथा पञ्च महाव्रतान्येव-प्राणातिपातादिविरमणलक्षणानि स्थिरा-दृढा कर्णिका-मध्य- संघस्य पद गण्डिका यस्य तत्तथा तस्य, तथा गुणाः-उत्तरगुणाः त एवं पञ्चमहाव्रतरूपकर्णिकापरिकरभूतत्वात् केसरा इव नन्दीवृत्तिः है गुणकेसराः ते विद्यन्ते यस्य तत्तथा तस्य, अत्र 'मतुवत्थंमि मुणिजह आलं इलं मणं तह य' इति प्राकृतलक्षणात् | ॥४४॥ मत्वर्थे आलप्रत्ययः । तथा ये अभ्युपेतसम्यक्त्वाः प्रतिपन्नाणुव्रता अपि प्रतिदिवसं यतिभ्यः साधूनामगारिणां चोत्त-1 | रोत्तरविशिष्टगुणप्रतिपत्तिहेतोः सामाचारी शृण्वन्ति ते श्रावकाः, उक्तं च-“संपत्तदंसणाई पयदियहं जइजणा सुणेई ||१७ | य । सामायारिं परमं जो खलु तं सावगं बिति ॥ १॥" श्रावकाश्च ते जनाश्च श्रावकजनाः त एव मधुकर्यः ताभिः परिवृतस्य तस्य, तथा 'जिनसूर्यतेजोबुद्धस्य' जिन एव सकलजगत्प्रकाशकतया सूर्य इव-भास्कर इव जिनसूर्यस्तस्य | | तेजो-विशिष्टसंवेदनप्रभवा धर्मदेशना तेन बुद्धस्य, तथा श्राम्यन्तीति श्रमणा 'नन्द्यादिभ्योऽन' इति कर्त्तर्यनप्रत्य-18 यः,श्राम्यन्ति-तपस्यन्ति, किमुक्तं भवति?-प्रव्रज्याऽऽरम्भदिवसादारभ्य सकलसावद्ययोगविरता गुरूपदेशादाप्राणोपरमाद्यथाशक्त्यनशनादि तपश्चरन्ति, उक्तं च-“यः समः सर्वभूतेषु, त्रसेषु स्थावरेषु च । तपश्चरति शुद्धात्मा, २२ श्रमणोऽसौ प्रकीर्तितः॥१॥" श्रमणानां गणः श्रमणगणः स एव सहस्रं पत्राणां यस्य तत् श्रमणगणसहस्रपत्रं तस्य (श्रीसङ्घपद्मस्य भद्रं भवतु)॥ भूयोऽपि सङ्घस्यैव सोमतया चन्द्ररूपकेण स्तवमभिधित्सुराह ॥४४॥ *PASAROS | १ संप्राप्तदर्शनादिः प्रतिदिवस यतिजनात् शृणोति च । सामावारी परमां यः खलु तं श्रावकं ब्रुवते ॥१॥ ४२६ TS in Educat i onal For Personal & Private Use Only anelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy