________________
श्रीमलयगिरीया नन्दीवृत्तिः
॥२४४॥
| सम्प्रति चतुर्थी भाव्यते, सा च विचित्रा, ततस्तस्याः परिज्ञानार्थमयमुपायः पूर्वाचार्यदेर्शितः, इह एकोनत्रिंशत्स- गण्डक
यास्त्रिका ऊोधःपरिपाट्या पट्टिकादौ स्थाप्यन्ते, तत्र प्रथमे त्रिके न किञ्चिदपि प्रक्षिप्यते, द्वितीये द्वौ प्रक्षिप्येते योगा तृतीये पञ्च चतुर्थे नव पञ्चमे त्रयोदश षष्ठे सप्तदश सप्तमे द्वाविंशतिः अष्टमे षट् नवमे अष्टौ दशमे द्वादश एकादशे | चतुर्दश द्वादशेऽष्टाविंशतिः त्रयोदशे षड्विंशतिः चतुर्दशे पञ्चविंशतिः पञ्चदशे एकादश षोडशे त्रयोविंशतिः सप्तदशे* सप्तचत्वारिंशत् अष्टादशे सप्ततिः एकोनविंशे सप्तसप्ततिः विंशतौ एकः एकविंशे द्वौ द्वाविंशे सप्ताशीतिः त्रयोविंशे है। एकसप्ततिः चतुर्विशे द्विषष्टिः पञ्चविंशे एकोनसप्ततिः पड्डिशे चतुर्विशतिः सप्तविंशे षट्चत्वारिंशत् अष्टाविंशे शतं एकोन-181 त्रिंशे षड्विंशतिः, उक्तंच-"[ताहे] तियगाइविसमुत्तराए अउणतीसं तु तियग ठावेउं । पढमे नत्थि उ खेवो सेसेसु18२० इमो भवे खेवो ॥१॥ दुग पण नवगं तेरस सतरस दुवीसं च छच अटेव । बारस चउदस तह अठ्ठबीस छवीस पणवीसा ॥२॥ एक्कारस तेवीसा सीयाला सतरि सत्तहत्तरिया । इग दुग सत्तासीई एगुत्तरमेव बावट्ठी ॥ ३ ॥ अउणत्तरि चउवीसा छायाल सयं तहेव छबीसा । एए रासिक्खेवा तिगअंतंता जहाकमसो ॥४॥" एतेषु च रा
४ ॥ एतषु चरा-RL. शिष प्रक्षिप्लेषु यद्भवति तावन्तस्तावन्तः क्रमेण सिद्धौ सर्वार्थे चेत्येवंरूपेण वेदितव्याः, तद्यथा-त्रयः सिद्धौ पञ्च शिष प्रशिष यवति तावन्ततावा
ततः सिद्धावष्टौ द्वादश सर्वार्थ ततः षोडश सिद्धौ सर्वार्थ विंशतिः ततः पञ्चविंशतिः सिद्धी नव सर्वार्थे तत एका सिद्धी पञ्चदश सर्वार्थ ततः सप्तदश सिद्धी एकत्रिंशत्सवार्थ तत एकोनत्रिंशत्सिद्धौ अष्टाविंशतिः सार्थ
॥२४४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org