SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ गण्डिकानु ७/९/११ १३ १५, १७, १९ ३४६८१० १२ १४ १६ १८ २० योगः 8] सम्प्रति द्वितीया भाव्यते, ततः ऊर्द्धमेकः सिद्धौ त्रयः सर्वार्थ ततः पञ्च सिद्धौ सप्त सर्वार्थे ततो नव सिद्धौ एका-1 है। दश सर्वार्थे ततः त्रयोदश सिद्धौ पञ्चदश सर्वार्थ एवं व्युत्तरया वृद्ध्या शिवगतौ सर्वार्थे च तावद्वक्तव्यो यावदुभयत्रा-14 प्यसङ्ख्यया भवन्ति, उक्तं च-"ताहे दिउत्तराए सिद्धेको तिन्नि होंति सबढे । एवं पंच य सत्त य जाव असंखेज दोण्णिवि ॥१॥"त्ति । स्थापना ॥ |१५९ १३ १७ २११२५ |३७ ११ १५ १९ २३ | २७ BI सम्प्रति तृतीया भाव्यते, ततः परमेकः सिद्धौ चत्वारः सर्वार्थे, ततः सप्त सिद्धौ दश सर्वार्थे, ततस्त्रयोदश सिद्धौ । षोडश सर्वार्थे, एवं व्युत्तरया वृद्ध्या शिवगतौ सर्वार्थे च क्रमेण तावदवसेयं यावदुभयत्राप्यसलयेया गता भवन्ति, उक्तं, 1818 च-"एग चउ सत्त दसगं जाव असंखेज होंति ते दोवि । सिवगयसबढेहिं तिउत्तराए उ नायवा ॥१॥" स्थापना ॥' |१३| १९ २५ ३१/३७ ४३ ४९ ५५] ४|१०|१६ २२ २८/३४|४०४६ ५२ ५८ dain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy