SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ श्रीमलयगिरीया नन्दीवृत्तिः ॥२४०॥ तोऽयमर्थः - त्रिनयिकानि - त्रिनयोपेतानि, किमुक्तं भवति ? - त्रैराशिक मतमवलम्ब्य द्रव्यास्तिकादिनयत्रिकेण चिन्त्यन्ते इति, तथा इत्येतानि द्वाविंशतिः सूत्राणि खसमयसूत्र परिपाट्यां-खसमयवक्तव्यतामधिकृत्य सूत्रपरिपाठ्यां विवक्षितायां चतुर्नयिकानि-सङ्ग्रहव्यवहारऋजुसूत्र शब्द रूपन्यचतुष्टयोपेतानि सङ्ग्रहादिनय चतुष्टयेन चिन्त्यम्ते इत्यर्थः, एवमेव - उक्तेनैव प्रकारेण 'पुचावरेणं' ति पूर्वाणि चापराणि च पूर्वापरं समाहारप्रधानो द्वन्द्वः, पूर्वापरसमुदाय इत्यर्थः, ततः, एतदुक्तं भवति - नयविभागतो विभिन्नानि पूर्वाण्यपराणि च सूत्राणि समुदितानि सर्वसङ्ख्ययाऽष्टाशीतिः सूत्राणि भवन्ति चतसृणां द्वाविंशतीनामष्टाशीतिमानत्वात्, इत्याख्यातं तीर्थकरगणधरैः, 'से तं सुत्ताई' तान्येतानि सूत्राणि २। 'से किं तमित्यादि, अथ किं तत्पूर्वगतं ?, इह तीर्थ करस्तीर्थप्रवर्त्तनकाले गणधरान् सकलश्रुतार्थावगाहनसमर्थानधिकृत्य पूर्व पूर्वगतं सुत्रार्थ भाषते, ततस्तानि पूर्वीण्युच्यन्ते, गणधराः पुनः सूत्ररचनां विदधतः आचारादिक्रमेण विदधति स्थापयन्ति वा अन्ये तु व्याचक्षते - पूर्व पूर्वगतसूत्रार्थमर्हन् भापते गणधरा अपि पूर्व पूर्वगतसूत्रं विरचयन्ति पश्चादाचारादिकम्, अत्र चोदक आह-नन्विदं पूर्वापरविरुद्धं यस्मादादौ निर्मुक्तावुक्तं- 'सधेसि आवारो पढमो' इत्यादि, सत्यमुक्तं, किन्तु तत्स्थापनामधिकृत्योक्तमक्षररचनामधिकृत्य पुनः पूर्वं पूर्वाणि कृतानि ततो न कश्चित् पूर्वापरविरोधः, सूरिराह - 'पुत्रगयं' इत्यादि, पूर्वगतं श्रुतं चतुर्दशविधं प्रज्ञतं, तद्यथा - 'उत्पादपूर्व' मित्यादि, तत्र उत्पादप्रतिपादकं पूर्वमुत्पादपूर्वं, तथाहि तत्र सर्वद्रव्याणां सर्वपयार्याणां चोत्पादमधिकृय प्ररूपणा क्रियते, आह चूर्णिकृत् -"पढमं Jain Education International For Personal & Private Use Only सूत्रपूर्वग ताधिकार : २० ॥२४० ॥ २५ २६ www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy