________________
दनयमतेन व्याख्यान्ति स्म यथा न मनागपि द्वितीयादिश्लोकानामपेक्षा भवति, द्वितीयादीनपि श्लोकान् परिकर्म
तथा व्याख्यान्ति स्म यथा न तेषां प्रथमश्लोकस्यापेक्षा, तथा सूत्राण्यपि यन्नयाभिप्रायेण परस्परं निरपे- सूत्राणाम शिक्षाणि व्याख्यान्ति स्म स छिन्नच्छेदनयः, छिन्नो-द्विधाकृतः पृथक्कृतः छेदः-पर्यन्तो येन स छिन्नच्छेदः प्रत्येक
धिकार विकल्पितपर्यन्त इत्यर्थः, स चासौ नयश्च छिन्नच्छेदनय()श्च, इत्येतानि द्वाविंशतिः सूत्राणि खसमयसूत्रपरिपाट्या-11 खसमयवक्तव्यतामधिकृत्य सूत्रपरिपाट्यां विवक्षितायां छिन्नछेदनयिकानि, अत्र 'अतोऽनेकखरा'दिति मत्वर्थीय इकप्रत्ययः, ततोऽयमर्थः-छिन्नच्छेदनयवन्ति द्रष्टव्यानि, तथा 'इच्चेइयाई' इत्यादि, इत्येतानि द्वाविंशतिः सूत्राणि आजीविकसूत्रपरिपाट्या-गोशालप्रवर्तिताजीविकपाखण्डिमतेन सूत्रपरिपाट्यां विवक्षितायामच्छिन्नच्छेदनयिकानि, इयमत्र भावना-अच्छिन्नच्छेदनयो नाम यः सूत्रसूत्रान्तरेण सहाच्छिन्नमर्थतः सम्बद्धमभिप्रेति, यथा 'धम्मो मंगलमुकिट्ट मिति श्लोकं,तथाहि-अयं श्लोकोऽच्छिन्नच्छेदनयमतेन व्याख्यायमानो द्वितीयादीन् श्लोकानपेक्षते द्वितीयादयोऽपि श्लोका एनं श्लोकं,एवमेतान्यपि द्वाविंशतिःसूत्राणि अक्षररचनामधिकृत्य परस्परं विभक्तान्यपि स्थितान्यच्छिन्नच्छेदनयम-8/१० तेनार्थसम्बन्धमपेक्ष्य सापेक्षाणि वर्तन्ते, तदेवं नयाभिप्रायेण परस्परं सूत्राणां सम्बन्धासंवन्धावधिकृस्य भेदो दर्शितः,
सम्प्रत्सन्यथा नयविभागमधिकृत्य भेदं दर्शयति-'इच्चेइयाई' इत्यादि, इत्येतानि द्वाविंशतिः सूत्राणि त्रैराशिकसूत्रपरि-12 जापाट्यां-त्रैराशिकनयमतेन सूत्रपरिपाट्यां विवक्षितायां त्रिकनयिकानि, त्रिकेति प्राकृतत्वात् खार्थे का प्रत्ययः, त- १३
dalin Edi
t
ional
For Personal & Private Use Only
www.jainelibrary.org