________________
1 से किं तमित्यादि, अथ कास्ता अन्तकृद्दशाः?, अन्तो-विनाशस्तं कर्मणस्तत्फलभूतस्य वा संसारस्य ये कृतवन्तस्ते-- उपासक
न्तकृतः-तीर्थकरादयः तद्वक्तव्यताप्रतिबद्धा दशा-अध्ययनानि अन्तकृद्दशाः, तथा चाह सूरिः-'अंतकंड(कृद् )दशासु'दिशाधि. 'ण'मिति वाक्यालङ्कारे, पाठसिद्धं यावद् 'अन्तकिरियाओ'त्ति भवापेक्षया अन्त्याश्च ताः क्रियाश्चान्त्यक्रियाः शैलेश्य-1 MINS
अन्तकृवस्थादिका गृह्यन्ते, शेष प्रकटार्थ यावद् 'अट्ट वग्ग'त्ति वर्गः समूहः, स चान्तकृतामध्ययनानां वा वेदितव्यः, सर्वाणि
सू. ५२५३ चाध्ययनानि वर्गवर्गान्तर्गतानि युगपदुहिश्यन्ते अत आह-अष्टावुद्देशनकाला अष्टौ समुद्देशनकालाः, सङ्ख्येयानि है पदसहस्राणि पदाग्रेण तानि च किल त्रयोविंशतिः लक्षाश्चत्वारश्च सहस्राः, शेपं पाठसिद्धं यावन्निगमनम् ॥ BI से किं तं अणुत्तरोववाइअदसाओ ?, अणुत्तरोववाइअदसासु णं अणुत्तरोववाइआणं नगराई
उजाणाई चेइआई वणसंडाइं समोसरणाई रायाणो अम्मापिअरो धम्मायरिआ धम्मकहाओ इहलोइअपरलोइआ इड्डिविसेसा भोगपरिच्चागा पवजाओ परिआगा सुअपरिग्गहा तवोवहाणाई पडिमाओ उवसग्गा संलेहणाओ भत्तपञ्चक्खाणाई पाओवगमणाई अणुत्तरोक्वाइयत्ते उववत्ती सुकुलपञ्चायाईओ पुणबोहिलाभा अंतकिरिआओ आघविजंति, अणुनरोक्वाइअदसासु णं परित्ता वायणा संखेजा अणुओगदारा संखेजा वेढा संखेजा सिलोगा संखेजाओ
4354 SAXHOURS
-
A54094
Jain
International
For Personal & Private Use Only
www.jainelibrary.org