________________
श्रीमलय- ततत्तयअनसहितोऽप्यनेकान् भेदान् लभते, अपिच-एकैकोऽप्युदात्तादिको भेदः खरविशेषादनेकभेदो भवति, 8 गिरीया | वाच्यभेदादपि समानवर्णश्रेणीकस्यापि शब्दस्य भेदो जायते, तथाहि-न येनैव स्वभावेन करशब्दः हस्तमाचष्टे । पर्यायाः नन्दीवृत्तिः
तेनैव खभावेन किरणमपि, किन्तु स्वभावभेदेन, तथाऽकारोऽपि तेन तेन ककारादिना संयुज्यमानस्तं तमथे ॥१९९॥
भिन्नखभावो वेदितव्यः, ते च खभावा अनन्ता ज्ञातव्याः, वाच्यस्थानन्तत्वात् , एते च सर्वेऽप्यकारस्य खपर्यायाः, शेषास्तु सर्वेऽपि घटादिपर्याया आकारादिपर्यायाश्च परपर्यायाः, ते च वपर्यायेभ्योऽनन्तगुणाः, तेऽपि चाकारस्य सम्बन्धिनो द्रष्टव्याः, आह-ये स्वपर्यायास्ते तस्य सम्बन्धिनो भवन्तु, ये तु परपर्यायास्ते विभिन्नवस्त्वाश्रयत्वात् कथं तस्य सम्बन्धिनो व्यपदिश्यन्ते ?, उच्यते, इह द्विधा सम्बन्धः-अस्तित्वेन नास्तित्वेन च, तत्रास्तित्वेन सम्बन्धः खपर्यायैर्यथा घटस्य रूपादिभिः, नास्तित्वेन सम्बन्धः परपर्यायैः तेषां तत्रासम्भवात् , यथा घटावस्थायां मृदः पिण्डाकारेण पर्यायेण, यत एव च ते तस्य न सन्तीति नास्तित्वसम्बन्धेन सम्बद्धाः अत एव च ते परपर्याया इति व्यपदिश्यन्ते, अन्यथा तेषामपि तत्रास्तित्वसंभवात् खपर्याया एव ते भवेयः. नन ये यत्र न विद्यन्ते ते कथं तस्येति व्यपदिश्यन्ते ?,
न खलु धनं दरिद्रस्य न विद्यते इति तत्तस्य सम्बन्धि व्यपदेष्टं शक्यं, मा प्रापत लोकव्यवहारातिक्रमः, तदेतत् हमहामोहमूढमनस्कतासूचकं, यतो यदि नाम ते नास्तित्वसम्बन्धमधिकृत्य तस्येति न व्यपदिश्यन्ते तर्हि सामान्यतो || ॥१९९॥
न सन्तीति प्राप्त, तथा च स्वरूपेणापि न भवेयुः, न चैतइष्टमिष्टं वा, तस्मादवश्यं ते नास्तित्वसम्बन्धमङ्गीकृत्य तस्पेति व्यपदेश्याः, धनमपि च नास्तित्वसम्बन्धमधिकृत्य दरिद्रस्येति व्यपदिश्यत एव, तथा च लोके वक्तारो-धन
For Personal & Private Use Only
JainEducationinentational
www.jainelibrary.org