SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ श्रीमलय प्रतिबोधकलरिग्रहात तदाऽनिश्रितावग्रहः, लिङ्गपरिग्रहेण त्ववगच्छतो निश्रितावग्रहः, अथवा परधर्मैर्विमिश्रितं यद्रहणं तन्मिश्रि-18 दृष्टान्तोगिरीया नन्दीवृत्तिः तावग्रहः, यत्पुनः परधर्मेरमिश्रितस्य ग्रहणं तदमिश्रितावग्रहः, तथा निश्चितमवगृह्णतो निश्चितावग्रहः, सन्दिग्धमव- मल्लक गृह्णतः सन्दिग्धावग्रहः, सर्वदैव बह्वादिरूपेणावगृह्णतो ध्रुवावग्रहः, कदाचिदेव पुनर्बह्वादिरूपेणावगृहृतोऽध्रुवावग्रहः, दृष्टान्तश्च ॥१८३॥ एष च बहुबहुविधादिरूपोऽवग्रहो विशेषसामान्यावग्रहरूपो द्रष्टव्यः, नैश्चयिकस्यावग्रहस्य सकलविशेषनिरपेक्षानिर्देश्यसामान्यमात्रग्राहिण एकसामयिकस्य बहुविधादिविशेषग्राहकत्वासम्भवात , बहादीनामनन्तरोक्तं व्याख्यान भाष्यकारोऽपि प्रमाणयति-"नाणासद्दसमूह बहुविहं सुणेइ भिन्नजातीयं । बहुविहमणेगभूयं एकेकं निद्धमहुराइ ॥१॥ [खिप्पमचिरेण तं चिय सरूवओ जमनिस्सियमलिंगं । निच्छियमसंसयं जं धुवमचंतं न उ कयाइ ॥ २॥ एत्तो चिय पडिवक्खं साहेजा निस्सिए विसेसोऽयं । परधम्महिं विमिस्सं मिस्सियमविमिस्सियं इयरं ॥३॥" यदा पुनरालो-15 कस्य मन्दमन्दतरमन्दतमस्पष्टस्पष्टतरस्पष्टतमत्वादिभेदतो विषयस्याल्पत्वमहत्त्वसन्निकर्षादिभेदतः क्षयोपशमस्य च तारतम्यभेदतो भिद्यमानं मतिज्ञानं चिन्यते तदा तदनन्तभेदं प्रतिपत्तव्यम् ॥ सम्प्रति पुनद्रव्यादिभेदतश्चतुः-1 प्रकारतामाह तं समासओ चउव्विहं पण्णत्तं, तंजहा-दव्वओ खित्तओ कालओ भावओ, तत्थ दव्वओ णं आभिणिवोहिअनाणी आएसेणं सव्वाइं दव्वाइं जाणइ न पासइ, खेत्तओ णं आभिणि AMGAROGRESSESACRE5%25A | ॥१८३॥ dain Education International For Personal & Private Use Only TAmainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy