________________
श्रीमलय- उवधारणया सवणया अवलंबणया मेहा । सेत्तं उग्गहे ( सू० ३१)
अवग्रहैकागिरीया 'तस्य' सामान्येनावग्रहस्य 'ण'मिति वाक्यालङ्कारे 'अमूनि वक्ष्यमाणानि एकार्थिकानि 'नानाघोसाणि'त्ति घोषाः
र्थिकानि नन्दीवृत्तिः
सू०३१ उदात्तादयः खरविशेषाः, आह च चूर्णिकृत्-"घोसा उदात्तादओ सरविसेसा" नाना घोषा येषां तानि नानाघोषाणि, ॥१७४॥
तथा नाना व्यअनानि-कादीनि येषां तानि नानाव्यञ्जनानि, पञ्च नामान्येव नामधेयानि भवन्ति, 'तद्यथेति तेषामेवोपदर्शने, 'ओगिण्हणया' इत्यादि, यदा पुनरवग्रहविशेषानपेक्ष्यामूनि पञ्चापि नामधेयानि चिन्यन्ते तदा परस्पर भिन्नाथोनि वेदितव्यानि, तथाहि-इहावग्रहस्त्रिधा, तद्यथा-व्यञ्जनावग्रहः सामान्यार्थावग्रहो विशेषसामान्याथोवनकाहश्च, तत्र विशेषसामान्यार्थावग्रह औपचारिकः,स चानन्तरमेवाग्रे दर्शयिष्यते, तत्र 'ओगिण्हणय'त्ति अवगृह्यतेऽनेनेति ।
अवग्रहणं, करणेऽनद्, व्यञ्जनावग्रहप्रथमसमयप्रविष्टशब्दादिपुद्गलादानपरिणामः, तद्भावोऽवग्रहणता । तथा 'उवधा-18 रणयत्ति धायतऽननेति धारणं, उप-सामीप्येन धारणं उपधारणं-व्यञ्जनावग्रहेऽपि द्वितीयादिसमयेषु प्रतिसमयमपूवोपूर्वशब्दादिपुद्गलादानपुरस्सरं प्राक्तनप्राक्तनसमयगृहीतशब्दादिपुदलधारणपरिणामः तद्भाव उपधारणता,तथा 'सवणय
॥१७४॥ त्ति श्रूयतेऽनेनेति श्रवणम्-एकसामयिकःसामान्यार्थावग्रहरूपो बोधपरिणामः तद्भावः श्रवणता, तथा 'अवलंबणय'त्ति लाअवलम्ब्यते इति अवलम्बनं, 'कृद्धहुल'मिति वचनाकर्मण्यनद, विशेषसामान्यार्थावग्रहः, कथं विशेषसामान्यावि-18
ग्रहोऽवलम्बनमिति ? चेत् , उच्यते,-इह शब्दोऽयमित्यपि ज्ञानं विशेषावगमनरूपत्वादवायज्ञानं, तथाहि-शब्दोऽयं ।
dain Education Internal anal
For Personal & Private Use Only
www.jainelibrary.org