SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ श्रीमलय चोपघातो भवेत् , ननु दृश्यते मनसोऽपि हर्षादिभिरनुग्रहः, शरीरोपचयदर्शनात् , तथाहि-हर्षप्रकर्षवशान्मनसोऽपि मनसोआगिरीया | पुष्टता भवति, तद्वशाच खशरीरस्योपचयः, तथोपघातोऽपि शोकादिभिदृश्यते, शरीरदौर्बल्योरःक्षतादिदर्शनात, अतिशो- प्यकारिता नन्दीवृत्तिः ककरणतो हि मनसो विघातः सम्भवति, ततस्तद्वशाच्छरीरदौर्बल्यमतिचिन्तावशाय हृद्रोग इति, तदेतदतीवासम्बद्धं, ॥१७॥ यत इह मनसोप्राप्यकारित्वं साध्यमानं वर्त्तते, विषयकृतानुग्रहोपघाताभावात् , न चेह विषयकृतानुग्रहोपघातौ । त्वया मनसो दश्येते, तत्कथं व्यभिचारः ?, मनस्तु खयं पुद्गलमयत्वाच्छरीरस्यानुग्रहोपघाती करिष्यति, यथेष्टानि-18 ष्टरूप आहारः, तथाहि-इष्टरूप आहारः परिभुज्यमानः शरीरस्य पोपमाधत्ते, अनिष्टरूपस्तूपसङ्घात(स्तूपघात), तथा मनोऽप्यनिष्टपुद्गलोपचितमतिशोकादिचिन्तानिबन्धनं शरीरस्य हानिमादधाति,इष्टपद्गलोपचितं च हर्यादिकारणं पुधि उक्तं च-'इटानिट्टाहारऽब्भवहारे होंति पुट्टिहाणीओ। जह तह मणसो ताओ पुग्गलगुणउत्ति को दोसो ? ॥१॥" तस्मात् मनोऽपि विषयकृतानुग्रहोपघाताभावादप्राप्यकारीति स्थितं ॥ इह सुगतमतानुसारिणः श्रोत्रमप्यप्राप्यकारि श्रोत्रं मनोऽप्राप्यकारी"ति,तदयुक्तं, इहाप्राप्यकारि तत्प्रतिपत्तुं शक्यते यस्य विष ॥१७१॥ यकृतानुग्रहोपघाताभावो, यथा चक्षुर्मनसोः, श्रोत्रस्य च शब्दकृत उपघातो दृश्यते, सद्योजातवालकस्य समीपे म-12 हाप्रयत्नताडितझल्लरीझात्कारश्रवणतो यद्वा विद्यत्प्रपाते तत्प्रत्यासन्नदेशवर्तिनां निर्घोषश्रवणतो बधिरीभावदर्शनात् , SANSLAMSALMA5%2560564 १ इष्टानिष्टाहाराभ्यवहारे भवतः पुष्टिहानी । यथा तथा मनसस्ते पुद्गलगुणत्वादिति को दोषः ॥१॥ For Personal & Private Use Only Jain Education nelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy