SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ श्रीमलय- "जं सबहा न वीसुं सवेसुवि तं न रेणुतेलंव । पत्तेयमणिच्छंतो कहमिच्छसि समुदये नाणं ? ॥ १॥" ततः व्यञ्जनावगिरीया || स्थितमेतत्-व्यञ्जनावग्रहो ज्ञानरूपः, केवलं तेषु ज्ञानमव्यक्तमेव बोद्धव्यं । चशब्दौ स्वगतानेकभेदसूचकी, ते च ग्रहचतुष्कम् नन्दीवृत्तिः 18 खगता अनेकभेदा अग्रे स्वयमेव सूत्रकृता वर्णयिष्यन्ते, आह-प्रथमं व्यअनावग्रहो भवति ततोऽर्थावग्रहः, ततः सू०२९ ॥१६९॥ हैं कस्मादिह प्रथममर्थावग्रह उपन्यस्तः?, उच्यते, स्पष्टतयोपलभ्यमानत्वात् , तथाहि-अर्थावग्रहः स्पष्टरूपतया सर्वै-11 रपि जन्तुभिः संवेद्यते, शीघ्रतरगमनादौ सकृत्सत्वरमुपलम्भे मया किश्चिदू दृष्टं परं न परिभावितं सम्यगिति व्यवहारदर्शनात् , अपि च-अर्थावग्रहः सर्वेन्द्रियमनोभावी व्यञ्जनावग्रहस्तु नेति प्रथममर्थावग्रह उक्तः ॥ सम्प्रति तु व्यञ्जनावग्रहादूर्द्धमर्थावग्रह इति क्रममाश्रित्य प्रथमं व्यजनावग्रहखरूपं प्रतिपिपादयिषुः शिष्यं प्रश्नं कारयति| से किं तं वंजणुग्गहे?, वंजणुग्गहे चउव्विहे पण्णत्ते, तंजहा-सोइंदिअवंजणुग्गहे घाणिंदियवं-18 जणुग्गहे जिभिदियवंजणुग्गहे फासिंदिअवजणुग्गहे । से तं वंजणुग्गहे ( सू. २९) 81 से किं तमित्यादि,अथ कोऽयं व्यञ्जनावग्रहः?, आचार्य आह-व्यअनावग्रहश्चतुर्विधः प्रज्ञप्तः, तद्यथा-'श्रोत्रेन्द्रि-श ॥१६९॥ यव्यञ्जनावग्रह' इत्यादि, अत्राह-सत्सु पञ्चखिन्द्रियेषु षष्ठे च मनसि कस्मादयं चतुर्विधो व्यावयेते ?, उच्यते, इह व्यञ्जनमुपकरणेन्द्रियस्य शब्दादिद्रव्याणां च परस्परं सम्बन्ध उच्यते, सम्बन्धश्चतुणामेव श्रोत्रेन्द्रियादीनां, न नयनमन| १ यत् सर्वथा न विष्वक सर्वेष्वपि तत् न रेणुतैलवत् । प्रत्येकमनिच्छन् कथमिच्छसि समुदाये झानम् ? ॥१॥ Jain Education A nal For Personal & Private Use Only Aldainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy