SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ *%* वदति चौरो - यदि नाधोमुखाः पातिता अभविष्यन् ततो नियमात् त्वामहममारयिष्यमिति, कर्षकस्य चौरस्य च कर्म्मजा बुद्धिः । 'कोलिय'त्ति कौलिकः- तन्तुवायः, स मुष्ट्या तन्तूनादाय जानाति - एतावद्भिः कण्डकै पटो भवि - ष्यति । 'डोए'त्ति दव वर्द्धकिर्जानाति - एतावदत्र मास्यतीति । 'मुत्ति'ति मणिकारो मौक्तिकमाकाशे प्रक्षिप्य शूकरवालं तथा धारयति यथा पतितो मौक्तिकस्य रन्ध्रे स प्रविशतीति । 'घय'त्ति घृतविक्रयी स विज्ञानप्रकर्षप्राप्तो यदि रोचते तर्हि शकटे स्थितोऽधस्तात् कुण्डिकानालेऽपि घृतं प्रक्षिपति । 'पवय'त्ति लवकः, स चाकाशस्थितानि करणानि करोति । 'तुण्णाग'त्ति सीवनकर्म्म कर्त्ता, स च खविज्ञानप्रकर्षप्राप्तस्तथा सीवति यथा प्रायो यत्केनापि न लक्ष्यते । 'वडइ' ति वर्द्धकिः, स च खविज्ञानप्रकर्षप्राप्तोऽमित्वापि देवकुलरथादीनां प्रमाणं जानाति । 'पूयइ' ति आपूपिकः, स चामित्वाप्यपूपानां दलस्य मानं जानाति । 'घडत घटकारः स्वविज्ञानप्रकर्षप्राप्तः प्रथमत एव | प्रमाणयुक्तां मृदं गृह्णाति । 'चित्तकारे' त्ति चित्रकारः, स च रूपकभूमिकाममित्वाऽपि रूपकप्रमाणं जानाति तावन्मात्रं वा वर्ण कुञ्चिकायां गृह्णाति यावन्मात्रेण प्रयोजनमिति ॥ उक्ता कर्मजा बुद्धिः, सम्प्रति पारिणामिक्या लक्षणमाहअणुमाणहे उदिट्टंतसाहिआ वयविवागपरिणामा । हिअनिस्से असफलवई बुद्धी परिणामिआ नाम ॥ ७१ ॥ अभए १ सिट्टि २ कुमारे ३ देवी ४ उदिओदए हवइ राया ५ । साहू य नंदिसेणे ६ धणदत्ते ७ सावग ८ अमचे ९ ॥ ७२ ॥ खमए १० अमच्च पुत्ते ११ चाणके १२ Jain Educnternational For Personal & Private Use Only पारिणामिक्युदाहरणानि गा. ७१-४ ५ १० १३ www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy