________________
वद, यदि पुनस्त्वया चक्षुर्भ्यां नावलोकितौ बलीवर्दी स्यातां तदैषोऽपि स्वगृहं न यायात्, न हि यो यस्मै यस्य समर्पणायागतः स तस्यानिवेदने समर्पणीयमेवमेव मुक्त्वा स्वगृहं याति तथा द्वितीयोऽश्वखामी शब्दितः, एषोऽथं तुभ्यं दास्यति, तव पुनरेष जिह्वां छेत्स्यति, यदा हि त्वदीयजिह्वयोक्तम् एनमथं दण्डेन ताडयेति तदाऽनेन दण्डेनाहतोऽश्वो, नान्यथा, तत एष दण्डेनाऽऽहन्ता दण्ड्यते तव न पुनर्जिह्वेति कोऽयं नीतिपथः ?, तथा नटान् प्रत्याह- अस्य पार्श्वे न किमप्यस्ति ततः किं दापयामः ?, एतावत्पुनः कारयामः - एषोऽधस्तात् स्थास्यति, त्वदीयः पुनः कोऽपि प्रधानो यथैष वृक्षे गलपाशेनात्मानं बद्धा मुक्तवान् तथाऽऽत्मानं मुञ्चत्विति, ततः सर्वैरपि मुक्तः, कुमारामात्यस्य वैनयिकी बुद्धिः १५ । उक्ता वैनयिकी बुद्धि:, कर्म्मजाया बुद्धेर्लक्षणमाह
उवओगट्टिसारा कम्मपसंगपरिघोलणविसाला । साहुकारफलवई कम्मसमुत्था हवइ बुद्धी ॥ ६७ ॥ हेरण्णिए १ करिसए २ कोलिअ ३ डोवे अ ४ मुत्ति ५ घय ६ पवए ७ । तुन्नाए ८ वह ९ पूयइ १० घड ११ चित्तकारे अ १२ ॥ ६८ ॥
'उबओगे' त्यादि, उपयोजनमुपयोगो - विवक्षितकर्म्मणि मनसोऽभिनिवेशः सारः - तस्यैव विवक्षितः परमार्थः, उपयोगेन दृष्टः सारो यया सा उपयोगदृष्टसारा, अभिनिवेशोपलब्धकर्म्मपरमार्था इत्यर्थः, तथा कर्मणि प्रसङ्गः -अभ्यासः परिघोलनं - विचारस्ताभ्यां विशाला-विस्तारमुपगता कर्म्मप्रसङ्गपरिघोलनविशाला, तथा साधु कृतं - सुष्ठु कृ
Jain Edual ternational
For Personal & Private Use Only
कर्मजा -
बुह्यदा
हरणानि
गा. ६७-८
५
१०
१३
www.jainelibrary.org