SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ दवसेयं ?, मन्त्री ब्रते-देव! अचिरादेव यथा ज्ञास्यते तथा यतिष्यते, ततो मत्रिणा तस्याः स्त्रिया लेखःप्रेषितो औत्पत्तियथा-तौ द्वावपि निजपती ग्रामद्वये प्रेषणीयो-एकः पूर्वस्यां दिशि विवक्षिते ग्रामेऽपरोऽपरस्यां दिशि, तस्मिन्नेव क्यां समदिने द्वाभ्यामपि खगृहे समागन्तव्यं, ततस्तया यो मन्दवल्लभः स पूर्वस्यां दिशि प्रेषितोऽपरोऽपरस्यां दिशि, पूर्वस्यां च पतिपुत्रदिशि योगतस्तस्य गच्छत आगच्छतश्च संमुखः सूर्यो, यः पुनरपरस्यां गतस्तस्य गच्छत आगच्छतश्च पृष्ठतः, एवं कृते च | दृष्टान्तौ मत्रिणा ज्ञातम्-अयं मन्दवल्लभः अपरोऽत्यन्तवल्लभः, ततो निवेदितं च राजे, राज्ञा च न प्रतिपन्नं, यतोऽवश्यमेकः पूर्वस्यां दिशि प्रेषणीयोऽपरोऽपरस्यां दिशि, ततः कथमेष विशेषो गम्यते ?. ततः पुनरपि मत्रिणा लेखप्रदानेन सा| महेलोक्ता-द्वावपि निजपती तयोरेव ग्रामयोः समकं प्रेषणीयो. तया च तो तथैव प्रेषिती, मत्रिणा च द्वौ पुरुषो तस्याः समीपे समकं तयोः शरीरापाटवनिवेदको प्रेषितौ, द्वाभ्यामपि च सा समकमाकारिता,ततो यो मन्दवल्लभशरी-15 रापाटवनिवेदकः पुरुषस्तं प्रत्याह-सदैव मन्दशरीरो द्वितीयोऽत्यातरश्च वर्तते ततस्तं प्रत्यहं गमिष्यामि, तथैव कृतं, ततो निवेदितंराज्ञो मत्रिणा, प्रतिपन्नं राज्ञा तथेति। मत्रिणः औत्पत्तिकी बुद्धिः १६ । 'पुत्त'त्ति पुत्रदृष्टान्तः,तद्भावना-कोऽपि|१० वणिक् , तस्य द्वे पन्यो, एकस्याः पुत्रोऽपरा वन्ध्या,परं साऽपि तं पुत्रं सम्यक् पालयति, ततः स पुत्रो विशेष न जानीतेयथा इयं मे जननी इयं नेति, सोऽपि वणिक् सभार्यापुत्रो देशान्तरं गतो, गतमात्र एव परासुरभूत् , ततो द्वयोरपि तयोः कलहोज्जायत, एका भणति-ममैष पुत्रस्ततोऽहं गृहखामिनी, द्वितीया ब्रूते-का त्वं ?, ममेष पुत्रः ततोऽहमेव १३ dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy