________________
कथा
श्रीमलय
मास-शठोऽयं प्रतिशठाचरणेन निर्लोठनीयः, ततः खबुद्धिवशादिदं पठितवान्-"सद्धि कागसहस्सा इह (यं) बिनायडे औत्पत्तिगिरीया परिवसंति । जइ ऊणगा पवसिया अब्भहिया पाहुणा आया॥१॥" ततःस भिक्षुःप्रत्युत्तरं दातुमशक्नुवन् लकुटा- क्यामुचारनन्दीवृत्तिःहतशिरस्क इव शिरः कण्डयन् मौनमाधाय गतः। क्षुल्लकस्यौत्पत्तिकी बुद्धिः। अथवा अपरो वायसरष्टान्तः कोऽपि ११५२॥
क्षुलकः केनापि भागवतेन दुष्टबुद्धा पृष्टो-भोः क्षुल्लक! किमेष काको विष्ठामितस्ततो विक्षिपति ?, क्षुलकोऽपि तस्य दुष्टबुद्धितामवगम्य तन्मर्मावित् प्रत्युत्तरं दत्तवान्-युष्मसिद्धान्ते जले स्थले च सर्वत्र व्यापी विष्णुरभ्युपगम्यते, ततो || यौष्माकीणं सिद्धान्तमुपश्रुत्य एषोऽपि वायसोऽचिन्तयत्-किमस्मिन् पुरीषे समस्ति विष्णुः किं वा नेति ?, ततः स ए-10 वमुक्तो बाणाहतमर्मप्रदेश इव घूर्णितचेतसो मौनमवलम्ब्य रुषा धूमायमानो गतः । क्षुलकस्यौत्पत्तिकी बुद्धिः ७। 'उच्चारे'त्ति उच्चारोदाहरणं, तद्भावना-क्वचित् पुरिकोऽपि धिग्जातीयः, तस्य भार्याऽभिनवयौवनोद्भेदरमणीया लोचनयुगलबक्रिमावलोकनमहाभल्लीनिपातताडितसकलकामिकुरङ्गहृदया प्रबलकामोन्मत्तमानसा, सोऽन्यदा धिरजाती यस्तया भार्यया सह देशान्तरं गन्तुं प्रवृत्तः, अपान्तराले च धूर्तः कोऽपि पथिको मिलितः, सा च धिरजातीयभार्या तस्मिन् रति बद्धवती, ततो धूर्तः प्राह-मदीया एपा भार्या, धिग्जातीयःप्राह-मदीयेति. ततो राजकले व्यवहारो जातः, ॥१५२॥
२४ कारणिकैयोरपि पृथक् २ ह्यस्तनदिने भुक्त आहारः पृष्टो, धिगूजातीयेनोक्तं-मया ह्यस्तनदिने तिलमोदका भक्षिता
SASSASARASWERS
१ षष्टिः काकसहस्राणि इह बेत्रातटे परिवसन्ति । यधूनाः प्रोषिता अभ्यधिकाः प्राघूर्णका आयाताः ॥१॥
Jain Education International
www.jainelibrary.org
For Personal & Private Use Only