SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ ज्ञानदर्श रास: श्रीमलय- नकेवलदर्शनयोरुपयोगो न युगपदिति स्थितं । साम्प्रतं ये केवलज्ञानकेवलदर्शनाभेदवादिनस्तन्मतमुपन्यस्खन्नाहगिरीया 'जह किर खीणावरणे देसन्नाणाण सम्भवो न जिणे । उभयावरणातीते तह केवलदंसणस्सावि ॥१७॥ यथा 'किले'नन्दीवृत्तिः नाभेदनित्याप्तोक्तौ क्षीणावरणे भगवति जिने 'देशज्ञानानां' मत्यादीनां न सम्भवः तथा 'उभयावरणातीते' केवलज्ञानकेव-12 ॥१३७॥ लदर्शनावरणातीते भगवति केवलदर्शनस्यापि न सम्भवः। कथमिति चेदुच्यते-इह तावद् युगपदुपयोगद्वयं न जा-3 यते, सूत्रे तत्र तत्र प्रदेशे निषेधात् , न चैतदपि समीचीनं यत्तदावरणं क्षीणं तथापि तन्न प्रादुर्भवति, ऊर्द्धमपि3 तदभावप्रसङ्गात् , ततः केवलदर्शनावरणक्षयादुपजायमानं केवलदर्शनं सामान्यमात्रग्राहकं केवलज्ञान एव सर्वात्मना । सर्ववस्तुग्राहकेऽन्तर्भवतीति तदेवैकं केवलज्ञानं चकास्ति, न ततः पृथग्भूतं केवलदर्शनमिति । अत्र सिद्धान्तवादी २ ६ केवलदर्शनस्य स्वरूपतः पार्थक्यं सिसाधयिपुरिदमाह-'देसन्नाणोवरमे जह केवलणाणसंभवो भणिओ । देसईसण-3 है विगमे तह केवलदसणं होऊ ॥ १८ ॥' यथा भगवति मत्यादिदेशज्ञानोपरमे केवलज्ञानसम्भवः खरूपेण भणितस्त्वया || तथा चक्षुर्दर्शनादिदेशदर्शनविगमे सति केवलदर्शनमपि ततः पृथक् खरूपतो भवतु, न्यायस्य समानत्वात् , अन्यथा है। ४ पृथक् तदावरणकल्पनानैरर्थक्यापत्तेः । 'अह देसनाणदंसणविगमे तव केवलं मयं नाणं । न मयं केवलदसणमिच्छा-18॥१३७॥ ६ मित्तं नणु तवेदं ॥ १९ ॥' अथ देशज्ञानदर्शनविगमे तव केवलज्ञानमेवैकं मतं, न मतं केवलदर्शन मिति, अत्राह-ननु २५ है तवेदमिच्छामात्रम्-अभिप्रायमात्रं, न त्वत्र काचनापि युक्तिः, न चेच्छामात्रतो वस्तुसिद्धिः, सर्वस्य सर्वेष्वर्थेषु Jain Education Bonal For Personal & Private Use Only nelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy