________________
श्रीमलयप्रथमगणधरो वा वेदितव्यं, उक्तं च-"तित्थं भंते ! तित्थं तित्थकरे तित्थं ?, गोअमा! अरहा ताव नियमा तित्थं-12
स्वयंप्रत्येकगिरीया करे, तित्थं पुण चाउच्चण्णो समणसंघो पढमगणहरो वा” तस्मिन्नुत्पन्ने ये सिद्धाः ते तीर्थसिद्धाः, तथा तीर्थस्याभानन्दीवृत्तिःशवोऽतीर्थ, तीर्थस्याभावश्चानुत्पादोऽपान्तराले व्यवच्छेदो वा, तस्मिन् ये सिद्धाः तेऽतीर्थसिद्धाः, तत्र तीर्थस्यानुत्पादे IPI. ॥१३०॥ सिद्धा मरुदेवीप्रभृतयः, न हि मरुदेव्यादिसिद्धिगमनकाले तीर्थमुत्पन्नमासीत् , तथा तीर्थस्य व्यवच्छेदश्चन्द्रप्रभखा-13
मिसुविधिखाम्यपान्तराले, तत्र ये जातिस्मरणादिनाऽपवर्गमवाप्य सिद्धाः ते तीर्थव्यवच्छेदसिद्धाः, तथा तीर्थकराः सन्तो ये सिद्धाः ते तीर्थकरसिद्धाः, अन्ये सामान्यकेवलिनः, तथा खयम्बुद्धाः सन्तो ये सिद्धाः ते खयम्बुद्धसिद्धाः, प्रत्येकवुद्धाः सन्तो ये सिद्धाः ते प्रत्येकबुद्धसिद्धाः, अथ खयम्बुद्धप्रत्येकबुद्धानां कः प्रतिविशेषः ?, उच्यते, बोध्यु-श पधिश्रुतलिङ्गकृतो विशेषः, तथाहि-खयम्बुद्धा बाह्यप्रत्ययमन्तरेणैव बुध्यन्ते, खयमेव-बाह्यप्रत्ययमन्तरेणैव निजजा-180 तिस्मरणादिना बुद्धाः स्वयम्बुद्वा इति व्युत्पत्तेः, ते च द्विधा-तीर्थकराः तीर्थकरव्यतिरिक्ताश्च, इह तीर्थकरव्यति-18 रिक्तैरधिकारः, आह च चूर्णिणकृत्-"ते दुविहा-तित्थयरा तित्थयरवइरित्ता वा, इह वइरित्तेहि अहिगारो” इति । प्रत्येकबुद्धास्तु बाह्यप्रत्ययमपेक्ष्य बुध्यन्ते, प्रत्येकं-बाह्यं वृषभादिकं कारणमभिसमीक्ष्य बुद्धाः प्रत्येक- २३
१ तीर्थ भदन्त ! तीर्थ तीर्थकरस्तीर्थ ?, गौतम ! अर्हन् तावत् नियमात् तीर्थकरः, तीर्थ पुनश्चातुर्वर्णः श्रमणसङ्घः प्रथमगणधरो वा। २ ते द्विविधाःतीर्थकराः तीर्थकरव्यतिरिका वा, इह व्यतिरिरिधिकारः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org