________________
४|१४ तेभ्योऽपि पुष्करवरद्वीपार्द्ध एव देवकुरूत्तरकुरुसिद्धाः सङ्ख्येयगुणाः १५ तेभ्योऽपि तत्रैव हरिवर्षरम्यकसिद्धा विशे-2 परम्परपाधिकाः १६ तेभ्योऽपि जम्बूद्वीपभरतैरावतसिद्धाः सङ्ख्येयगुणाः १७ तेभ्योऽपि धातकीखण्डसत्कभरतैरावतसिद्धाः सिद्धकेवलं सङ्ख्येयगुणाः १८ तेभ्योऽपि पुष्करवरद्वीपार्द्धभरतैरावतसिद्धाः सङ्ख्येयगुणाः १९ तेभ्योऽपि जम्बूद्वीपे विदेहसिद्धाः सङ्खयेयगुणाः २० ततो धातकीखण्डविदेहसिद्धाः सङ्ख्येयगुणाः २१ ततोऽपि पुष्करवरद्वीपार्द्ध विदेहसिद्धाः सङ्ख्येयगुणाः २२, इदं च क्षेत्रविभागेनाल्पबहुत्वं सिद्धप्राभृतटीकातो लिखितं । गतं क्षेत्रद्वार, अधुना कालद्वार-तत्रावसर्पिण्यां संहरणत एकान्तदुष्पमासिद्धाः सर्वस्तोकाः, इतो दुष्वमासिद्धाः सङ्ख्येयगुणाः, तेभ्यः सुषमदुष्पमासिद्धा असङ्ख्येयगुणाः, कालस्यासङ्ख्येयगुणत्वात, तेभ्योऽपि सुषमासिद्धाः विशेषाधिकाः, तेभ्योऽपि सुषमसुषमासिद्धा विशेपाधिकाः, तेभ्योऽपि दुष्पमसुषमासिद्धाः सङ्ख्येयगुणाः, उक्तं च-"अईदूसमाइ थोवा संख असंखा दुवे विसेसहिया। दूसमसुसमा संखागुणा उ ओसप्पिणीसिद्धा ॥१॥" एवमुत्सर्पिण्यामपि द्रष्टव्यम्, तथा चोक्तम्“अइदूसमाइ थोवा संख असंखा उदन्नि सविसेसा । दसमसुसमा संखागुणा उ उस्सोप्पणासिद्धा ॥१॥" सम्प्रत्यु|त्सर्पिण्यवसर्पिण्योः समुदायेनाल्पबहुत्वमुच्यते-तत्र द्वयोरप्युत्सर्पिण्यवसर्पिण्योरेकान्तदुष्पमासिद्धाः सर्वस्तोकाः,
RANAS
। १ अतिदुष्षमायां स्तोकाः संख्यगुणा असंख्यगुणाः योर्विशेषाधिकाः। दृष्यमसषमायां संख्यगुणास्त्ववसर्पिण्यां सिद्धाः ॥१॥२ अतिदुष्पमायां स्तोकाः तासंख्यगुणा असंख्यगुणास्तु दूयोरपि सविशेषाः । दुष्पममुषमायां संख्यगुणास्तु उत्सर्पिणीसिद्धाः॥१॥
Jain Ede
cmational
For Personal & Private Use Only
www.jainelibrary.org