________________
श्रीमलय- पतस्त्रीन् समयान् यावदवाप्यन्ते, परतोऽवश्यमन्तरं, तथा सप्तनवत्यादयो व्युत्तरशतपर्यन्ता निरन्तरं सिध्यंत उत्क- अनन्तरगिरीया
पितो द्वौ समयौ यावदवाप्यन्ते, परतो नियमादन्तरं, तथा व्युत्तरशतादयोऽष्टोत्तरशतपर्यन्ताः सिध्यन्तो नियमादे-12 सिद्धकेवलनन्दीवृत्तिः कमेव समयं यावदवाप्यन्ते, न द्वित्रादिसमयानिति । एतदर्थसङ्घाहिका चेयं गाथा-"बत्तीसा अडयाला सट्ठी बाव
ज्ञानम् ॥१२०॥ तरी य वोद्धव्वा । चुलसीई छन्नउई दुरहियमदुत्तरसयं च ॥१॥" अत्राष्टसामयिकेभ्य आरभ्य द्विसामयिकपर्यन्ता
निरन्तरं सिद्धाः एकैकस्मिंश्च विकल्पे उत्कर्षतः शतपृथक्त्वं सङ्ख्यापरिमाणं, गणनाद्वारमल्पबहुत्वद्वारं च प्रागिव द्रष्टव्यं, तथा च सिद्धप्राभृतेऽपि द्रव्यप्रमाणचिन्तायामेतयोरयोः सत्पदप्ररूपणोक्तैव गाथा भूयोऽपि परावर्तिता"संखाएँ जहन्नेणं एको उक्कोसएण अट्ठसयं । सिद्धा णेगा थोवा एक्कगसिद्धा उ संखगुणा ॥१॥” तदेवमुक्तं द्रव्यप्रमाणं, सम्प्रति क्षेत्रप्ररूपणा कर्तव्या-तत्र पूर्वभावमपेक्ष्य सत्पदप्ररूपणायामेव कृता, सम्प्रति प्रत्युत्पन्ननयमतेन क्रियते-तत्र पञ्चदशखप्यनुयोगद्वारेषु पृच्छा, इह सकलकर्मक्षयं कृत्वा कुत्र गतो भगवान् सिध्यति ?, उच्यते, ऋजुगत्या मनुष्यक्षेत्रप्रमाणे सिद्धिक्षेत्रे गतः सिध्यति, यदुक्तं-"ईह बोन्दिं चइत्ता णं, तत्थ गंतूण सिज्झई" गतं क्षेत्र
द्वारं, सम्प्रति स्पर्शनाद्वारं, स्पर्शना च क्षेत्रावगाहादतिरिक्ता यथा परमाणोः, तथाहि परमाणोरेकस्मिन् प्रदेशेऽवहै गाहः सप्तप्रादेशिकी च स्पर्शना, उक्तं च-“एगपएसोगाढं सत्तपएसा य से फुसणा" सिद्धानां तु स्पर्शना एवमPL१ संख्यायां जघन्येनैक उत्कर्षतोऽशतम् । सिद्धा अनेकाः स्तोका एककसिद्धास्तु संख्यगुणाः ॥१॥२ इह तनुं त्यक्त्वा तत्र गत्वा सिध्यति । ३ एकप्रदे&शोऽवगाहः सप्तप्रादेशिकी च तस्य स्पर्शना ।
२०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org