________________
अनन्तरसिक्केवल
ज्ञानम्
श्रीमलय- ख्यातचारित्रिणां सामायिकच्छेदोपस्थापनपरिहारविशद्धिकसक्ष्मसम्पराययथाख्यातचारित्रणा च दशक गिरीया
च-"पच्छोकडं चरितं तिगं चउकं च तेसिमट्रसयं । परिहारिएहिं सहिए दसगं दसगं च पंचगडे ॥१॥ नन्दीवृत्तिः
प्रत्येकबुद्धानां दशकं, बुद्धबोधितानां पुरुषाणामष्टशतं, बुद्धबोधितानां स्त्रीणां विंशतिः, नपुंसकानां दशकं, बुद्धी-|| ॥११९॥ नाभिबांधितानां स्त्रीणां विंशतिः, बुद्धीभिर्बोधितानामेव सामान्यतः पुरुषादीनां विंशतिपृथक्त्वं, उक्तं च सिद्धप्राभृ-12
तटीका-'बुद्धीहि चेव बोहियाण पुरिसाईणं सामन्त्रेण वीसपुहुत्तं सिज्झइत्ति, बुद्धी च मल्लिखामिनीप्रभृतिका तीर्थकरी सामान्यसाध्व्यादिका वा वेदितव्या, यतः सिद्धप्राभृतटीकायामेवोक्तं-"बुद्धीओवि मल्लिपमुहाओ अन्नाओ।
य सामन्नसाहुणीपमुहाओ बोहंतित्ति” ज्ञानद्वारे-पूर्वभावमपेक्ष्य मतिश्रुतज्ञानिनो युगपदेकसमयेनोत्कर्षतश्चत्वारः दसिध्यन्ति, मतिश्रुतमनःपर्यायज्ञानिनो दश, मतिश्रुतावधिज्ञानिनां मतिश्रुतावधिमनःपर्यायज्ञानिनां वा अष्टशतं ।। २८
अवगाहनाद्वारे-जघन्यायामवगाहनायां युगपदेकसमयेनोत्कर्षतश्चत्वारः सिध्यन्ति, उत्कृष्टायां द्वी, अजघन्योत्कृष्टायामष्टशतं, यवमध्येऽष्टी, उक्तं च-"उकोसगाहणाए दो सिद्धा होंति एकसमएणं । चत्तारि जहन्नाए अट्ठसयं । मज्झिमाए उ ॥१॥" अत्र टीकाकारेण व्याख्या कृता-गाथापर्यन्तवर्तिनस्तुशब्दस्याधिकार्थसंसूचनात् 'जैव- २१
१ पश्चात्कृतानि चारित्राणि त्रीणि चत्वारि च तेषामष्टशतम् । परिहारिकैः सहितानि दशक दशकं च पच कृतानाम् ॥ १॥ २ बुद्धीभिरेव बोधिताना पुरुषादीनां सामान्येन विंशतिः सिध्यन्ति।बुग्योऽपि मल्लीप्रमुखा अन्याश्च सामान्यसाध्वीप्रमखा बोधयन्तीति । ४ उत्कृष्टावगाहनायाद्वी सिद्धी भवत एकसमयेन । चत्वारो जघन्यायामष्टशतं मध्यमायां तु ॥१॥ ५ यवमध्येऽष्टी।
Jain Education
For Personal & Private Use Only
againelibrary.org