________________
नणा
AHARASHRESS
काथणियकुमारा, अणंतरागया णं भंते ! पुढविकाइया एगसमएणं केवइया अंतकिरिअं पकरेंति ?, गोअमा! जहन्नेणं अनन्तरइक्को वादो वा तिन्नि वा उक्कोसेणं चत्तारि, एवं आउक्काइयावि, वणस्सइकाइया पंचेंदियतिरिक्खजोणिया दस, पंचें-
1सिद्धकेवलदियतिरिक्खजोणिणीओवि दस, मणुस्सा दस, मणुस्सीओवीसं, वाणमंतरा दस, वाणमंतरीओ पञ्च, जोइसिया दस,
| ज्ञानम् जोइसिणीओ वीसं, वेमाणिया अट्ठसयं, वेमाणिणीओ वीस"मिति तत्त्वं पुनः केवलिनो बहुश्रुता वा विदन्ति ।। वेदद्वारे-पुरुषाणामष्टशतं, स्त्रीणां विंशतिः, दश नपुंसकाः, उक्तं च-'अट्ठसयं पुरिसाणं वीसं इत्थीण दस नपुं- ५ साणं तथा इह पुरुषेभ्य उद्धृता जीवाः केचित्पुरुषा एव जायन्ते केचित् स्त्रियः केचिन्नपुंसकाः, एवं स्त्रीभ्योऽप्युद्भूतानां भङ्गत्रयं, एवं नपुंसकेभ्योऽपि, सर्वसङ्ख्यया भङ्गा नव, तत्र ये पुरुषेभ्य उद्धृताः पुरुषा एव जायन्ते
तेषामष्टशतं, शेषेषु चाष्टसु भङ्गेषु दश २, तथा चोक्तं सिद्धप्राभृते-सेसा उ अट्ठ भंगा दसर्ग २ तु होइ एकेक' ट्रातीर्यद्वारे-तीर्थंकृतो युगपदेकसमयेन उत्कर्षतश्चत्वारः सिध्यन्ति, दश प्रत्येकबुद्धाश्चत्वारः खयम्मुद्धा, अष्टशतमती-||
र्थकृतां, विंशतिः स्त्रीणां, द्वे तीर्थकयौं । लिङ्गद्वारे-गृहिलिङ्गे चत्वारः, अन्यलिङ्गे दश, खलिले अष्टशत, उक्तं च|'चउरो दस अट्ठसयं गिहन्नलिङ्गे सलिंगे या चारित्रद्वारे सामायिकसूक्ष्मसम्पराययथाख्यातचारित्रिणां सामायिकच्छेदोपस्थापनसूक्ष्मसम्पराययथाख्यातचारित्रिणां च प्रत्येकमष्टशतं, सामायिकपरिहारविशुद्धिकसूक्ष्मसम्पराययथा
१ अष्टशतं पुरुषाणां विंशतिः स्त्रीणां दश नपुंसकानाम् । २ शेषास्तु अष्ट भगा दशकं दशकं तु भवत्येकैकः । ३ चत्वारो दबायशतं गृय न्यलिले खलिखे च ।
Jain Education Temational
For Personal & Private Use Only
www.jainelibrary.org