________________
श्रीमलय- द्वौ समयौ निरन्तरं सिध्यन्तः प्राप्यन्त उत्कर्षतोऽष्टौ समयान् १३, गणनाद्वारे जघन्यत एकस्मिन् समये एकः अनन्तरगिरीया
सिध्यति उत्कर्षतोऽष्टाधिकं शतं, तथा चास्मिन् भरतक्षेत्रेऽस्यामवसर्पिण्यां भगवतः श्रीनाभेयस्य निर्वाणसमये है सिद्धकेवलनन्दीवृत्तिः श्रूयतेऽष्टोत्तरं शतमेकसमयेन सिद्धं, तथा चोक्तं सङ्घदासगणिना वसुदेवचरिते-“भयेवं च उसमसामी जयगुरू
ज्ञानम् ॥११७॥ पुबसयसहस्सं वाससहस्सूणयं विहरिऊणं केवली अट्ठावयपवए सह दसहिं समणसहस्सेहिं परिनिवाणमुवगते ।
चोइसमेणं भत्तेणं माघबहुले पक्खे तेरसीए अभीइणा नक्खत्तेणं एगूणपुत्तसएणं अट्ठहि य नत्तुएहिं सह एगसमएणं DIनिवओ. सेसाणिवि अणगाराणं दस सहस्साणि असयऊणगाणि सिद्धाणि तंमि चेव रिक्खे समयंतरेसु बहूसु"I
इति । १४, अल्पबहुत्वद्वारे युगपद् द्वित्रादिकाः सिद्धाः स्तोकाः, एककाः सिद्धाः सङ्ख्येयगुणाः, उक्तं च–“संखाएँ । जहन्नेणं एको उकोसएण अट्ठसयं । सिद्धाणेगा थोवा एगगसिद्धा उ संखगुणा ॥१॥१५” तदेवं कृता पञ्चदशखपि || द्वारेषु सत्पदप्ररूपणा, सम्प्रति द्रव्यप्रमाणमभिधीयते-तत्र क्षेत्रद्वारे ऊर्द्धलोके युगपदेकसमयेन चत्वारः सिध्यन्ति | द्वौ समुद्रे चत्वारः सामान्यतो जलमध्ये तिर्यग्लोकेऽष्टशतं विंशतिपृथक्त्वमधोलोके, उक्तं च-"चत्तारि उडलोए २२
१ भगवांश्च ऋषभस्वामी जगद्गुरुः पूर्वशतराहस्रं वर्षसहस्रोनं विहृत्य केवली अष्टापदपर्वते सह दशभिः श्रमणसहस्त्रैः परिनिर्वाणमुपगतश्चतुर्दशमेन भक्तेन | माघकृष्णपक्षे त्रयोदश्यां अभीचिना नक्षत्रेण एकोनपुत्रशतेन अष्टभिश्च नप्तभिः सह एकसमयेन निर्वृतः, शेषाण्यपि अनगाराणां दश सहस्राणि अष्टशतोनानि
॥११७॥ | सिद्धानि तस्मिन्नेव ऋक्षे समयान्तरेषु बहुषु । २ संख्यायां जघन्यनैक उत्कृष्टेनाष्टशतम् । सिद्धा अनेकाः स्तोका एककसिद्धास्तु संख्यगुणाः ॥ १ ॥ ३ चखार ऊर्ध्व| लोके जले चतुष्कं द्वौ समुद्रे । अष्टशतं लियंग्लोके विंशतिपृथक्त्वमधोलोके ॥१॥
Jain Education International
For Personal & Private Use Only
womjainelibrary.org