SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ गिरीया श्रीमलय- है ततः संशयापनोदार्थमाह-पासंती'यादि, 'सर्वतः खलु' सर्वत एव तेनावधिना ते नैरयिकादयः पश्यन्ति न तु मनःपर्यवनन्दीवृत्तिः ज्ञानं देशतः । अत्र पर आह- ननु 'पश्यन्ति सर्वतः खल्वि'त्येतावदेवास्ताम् , अवधेरवाह्या भवन्तीत्येतत् न युक्तं, यतो | सू.१७ नियतावधित्वप्रतिपादनार्थमिदमुच्यते, तच्च नियतावधित्वं देवनारकाणां दोण्हं भवपञ्चइयं, तंजहा-देवाणं नेरइ॥ ९९॥ याणं चेति वचनसामर्थ्यात् सिद्ध, तीर्थकृतां तु पारभविकावधिसमन्वितागमस्यातिप्रसिद्धत्वादिति, अत्रोच्यते, है। इह यद्यपि 'दोण्हं भवपञ्चइय'मित्यादिवचनतो नैरयिकादीनां नियतावधित्वं लब्धं, तथापि सर्वकालं तेषां निय-18| तोऽवधिरिति न लभ्यते, ततः सर्वकालं नियतावधित्वख्यापनार्थमवधेरबाह्या भवन्तीत्युक्तम् । आह-यद्येवं तीर्थ-15 कृतामवधेः सर्वकालावस्थायित्वं विरुध्यते, न, छद्मस्थकालस्यैव तेषां विवक्षितत्वात् , शेषं प्राग्वत्। तदेतदवधिज्ञानम् ॥ __ से किं तं मणपज्जवनाणं?, मणपजवनाणे णं भंते! किं मणुस्साणं उप्पज्जइ अमणुस्साणं?, गोअमा ! मणुस्साणं नो अमणुस्साणं, जइ मणुस्साणं किं संमुच्छिममणुस्साणं गब्भवकंतिअमणु ॥९९॥ स्साणं?, गोअमा!नो संमुच्छिममणुस्साणं उप्पज्जइ गब्भवतिअमणुस्साणं, जइ गब्भवकंतियमणुस्साणं किं कम्मभूमिअगब्भवतिअमणुस्साणं अकम्मभूमियगब्भवकंतिअमणुस्साणं अंतरदीवगगम्भवकंतिअमणुस्साणं?, गोअमा! कम्मभूमिअगब्भवकंतिअमणुस्साणं नो SSSSSS REASE JainEducatiorti o nal For Personal & Private Use Only ma.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy