________________
पुरतोऽन्त
केइ पुरिसे उक्कं वा चडुलिअं वा अलातं वा मणिं वा पईवं वा जोई वा मत्थए काउं समुव्हमाणे
गतादयो18२ गच्छिज्जा से तं मज्झगयं ॥
ऽवधयः II अथ किं तदानुगामिकमवधिज्ञानं ?, आनुगामिकमवधिज्ञानं द्विविधं प्रज्ञप्तम् , तद्यथा-अन्तगतं च मध्यगतं
च, इहान्तशब्दः पर्यन्तवाची, यथा वनान्ते इत्यत्र, ततश्च अन्ते-पर्यन्ते गतं-व्यवस्थितमन्तगतम्, इहार्थत्रयव्याख्याअन्ते गतम्-आत्मप्रदेशानां पर्यन्ते स्थितमन्तगतं, इयमत्र भावना-इहावधिरुत्पद्यमानः कोऽपि स्पर्द्वकरूपतयोत्पद्यते, स्पर्द्धकं च नामावधिज्ञानप्रभाया गवाक्षजालादिद्वारविनिर्गतप्रदीपप्रभाया इव प्रतिनियतो विच्छेदविशे चाह जिनभद्रक्षमाश्रमणः खोपज्ञभाष्यटीकायां-'स्पर्द्धकमवधिविच्छेदविशेषः' इति, तानि चैकजीवस्य सङ्खयेया-18 न्यसङ्खयेयानि वा भवन्ति, यत उक्तं मूलावश्यकप्रथमपीठिकायां-"फड्डा य असङ्ग्रेज्जा सङ्ग्रेजा आवि एगजीवस्से"ति, तानि च विचित्ररूपाणि, तथाहि-कानिचित् पर्यन्तवतिष्यात्मप्रदेशेषत्पद्यन्ते, तत्रापि कानिचित्पुरतः
कानिचित्पृष्ठतः कानिचिदधोभागे कानिचिदुपरितनभागे तथा कानिचिन्मध्यवर्त्तिष्यात्मप्रदेशेषु, तत्र यदा अन्त६ वर्तिप्वात्मप्रदेशेष्ववधिज्ञानमुपजायते तदा आत्मनोऽन्ते-पर्यन्ते स्थितमितिकृत्वा अन्तगतमित्युच्यते, तैरेव पर्यन्त-18
वर्तिभिरात्मप्रदेशैः साक्षादवधिरूपेण ज्ञानेन ज्ञानात् न शेषरिति, अथवा औदारिकशरीरस्यान्ते गतं-स्थितं अन्तगतं,
dain Education memnational
For Personal & Private Use Only
www.jainelibrary.org