SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ निनः सम्प्रत्येव च बोधयितुमारब्धास्ते नवीनाः, जीर्णा द्विधा-भाविता अभाविताच, तत्राभाविता ये केनापि दर्शनेन न वासिताः, भाविता द्विधा-कुप्रावचनिकपाश्वेस्थादिभिः संविग्नेश्व, कुप्रावचनिकपार्श्वस्थादिभिरपि भाविता द्विधा-बाम्या अवाम्याश्च. संविग्नैरपि भाविता द्विधा-वाम्या अवाम्याश्च, तत्र ये नवीना ये जीर्णा अभाविता ये हैच कुप्रावचनिकादिभाविता अपि वाम्याः ये च संविमभाविता अवाम्याः ते सर्वेऽपि योग्याः, शेषाः अयोग्याः।। अथवा अन्यथा कुटदृष्टान्तभावना-इह चत्वारः कुटाः, तद्यथा-छिद्रकुटः कण्ठहीनकुटः खण्डकुटः तत्र यस्याधो बुध्ने छिद्रं स छिद्रकुटः, यस्य पुनरोष्ठपरिमण्डलाभावः स कण्ठहीनकुटः, यस्य पुनरेकपार्थे खण्डेन || छिद्रादि घटदृष्टाहीनः स खण्डकुटः, यः पुनः सम्पूर्णावयवः स सम्पूर्णकुटः, एवं शिष्या अपि चत्वारो वेदितव्याः, तत्र यो व्याख्यानमण्डल्यामुपविष्टः सर्वमवबुध्यते व्याख्यानादुत्थितश्च न किमपि स्मरति स छिद्रकुटसमानो, यथा हि शिष्योपछिद्रकटो यावत्तदवस्थ एव गाढवमवनितलसंलग्नोऽवतिष्ठते तावत् न किमपि जलं ततः स्रवति, स्तोकं वा किञ्चि- नयश्च. दिति, एवमेषोऽपि यावदाचार्यः पूर्वापरानुसन्धानेन सूत्रार्थमुपदिशति तावदवबुध्यते, उत्थितश्चेद् व्याख्यानम-121 दण्डल्याः तर्हि खयं पूर्वापरानुसन्धानशक्तिविकलत्वात् न किमप्यनुस्मरतीति, यस्तु व्याख्यानमण्डल्यामप्युपविष्टोऽ-18 ईमात्रं त्रिभागं चतुर्भागं हीनं वा सूत्रार्थमवधारयति यथाऽवधारितं च स्मरति स खण्डकुटसमानः,यस्तु किञ्चिदूनं सूत्रा-2 थमवधारयति पश्चादपि तथैव स्मरति स कण्ठहीनकुटसमानः, यस्तु सकलमपि सूत्रार्थमाचार्योक्तं यथावदवधारयति। न्तभावना, dan International For Personal & Private Use Only W w w.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy