SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ श्रीओघनियुक्तिः द्रोणीया वृत्तिः ॥४८॥ मागलखीर सतरं घमारं तदन्विपन करोति, घृतादि इदानी तत्क्षी-प्रचुरं भक्षयाणमित्यर्थः, चमनप्रतिया ८७॥ प्रतिपालयति, ततश्चासौ लड्डुकादिप्रदानं करोति, त एव दोषाः । अथ महानिनादद्वारमाह-'अप्पत्तमहानिनाएसुत्ति महा- भिक्षया निनादेषु-शब्दितेषु कुलेषु-प्रख्यातेषु कुलेषु उद्वर्त्तनं कृत्वा 'अप्पत्त'ति अप्राप्तां वेलां प्रतिपालयति, तेषु च स्निग्धमन्नं व्याघात लभ्यते, एवं च तत्रापि त एव दोषाः “वोसिरणे छक्काया"इत्यादयः । उक्तं चशब्दाक्षिप्तं महानिनादकुलद्वारं, तथाऽनु नि.८६-८७ ८८ कूलात्स्वमार्गाद(न)नुकूलेषु व्यवस्थितेषु व्रजादिषु अप्राप्तां वेलां भक्तार्थ प्रतिपालयतो गमनविघातदोष उक्तः, इदानीमनुकूलमार्गव्यवस्थितेषु व्रजादिषु भक्तार्थ प्रविष्टस्य यथा गमनविघातो भवति तथा प्रतिपादयन्नाह पड्डुच्छिखीर सतरं घयाइ तक्कस्स गिण्हणे दीहं । गेहि विगिंचणिअभया निसट्ट सुवणे अपरिहाणी ॥८७॥ हा पड्डुच्छिक्षीरं-पारिहिट्टिक्षीरं तदन्विषन् शेषक्षीरं चागृण्हन् दीर्घा भिक्षाचर्या करोति, तथा 'सतरं'ति सतरं दधि अन्वे षमाणस्तररहितं चागृह्णन् दीर्घा भिक्षाचर्या करोति, घृतादि चान्विषन् , आदिशब्दान्नवनीतमोदकादि गृह्यते, तदन्विषन् दीर्घा तां करोति, तक्रस्य वा ग्रहणे दीर्घा तां करोति । इदानीं तत्क्षीरादि प्रचुरं लब्धं सत् 'गेहि'त्ति गृद्धः सन् प्रचुरंग भक्षयति, यद्वा 'विगिचणिअभया निसहति विगिञ्चनं-परित्यागस्तद्भयान्निसठ्ठ-प्रचुर भक्षयति , ततश्च प्रचुरभक्षणे 'सुयणे | अ परिहाणी' प्रदोष एव स्वाध्यायमकृत्वैव स्वपिति, सुप्तस्य च 'परिहाणी' सूत्रार्थविस्मरणमित्यर्थः, चशब्दात् 'अह जग्गति गेलन्नं"इत्येतद्वक्ष्यति तृतीयगाथायाम् । एवं तावदनुकूलमार्गव्यवस्थिते व्रजे भक्तार्थ प्रविशतो गमनप्रतिघात | ॥४८॥ उक्तः, इदानीमनुकूलमार्गव्यवस्थिते ग्रामे भक्तार्थ प्रविष्टस्य यथा गमनविघातो भवति तथाह गामे परितलिअगमाइमग्गणे संखडी छणे विरूवा । सपणी दाणे भद्दे जेमणविगई गहण दीहं ॥८८॥ २ स्वपितिः परित्यागस्त तत्क्षीरादि मानवनीतमोदकति सतर Jain Education a l For Personal & Private Use Only I Belibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy