SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ढके ददाति, अथ तस्य तन्नास्ति, ततः 'अप्पणो पाए' आत्मीये पात्र एव ददाति, ततश्च पुनरप्याचार्यसमीपं ब्रजति, गत्वा इदं ब्रवीतिकिंकीरउ? जाणसि अतरंति सढेत्ति वच्च तं भंते! निद्धम्मान करेंतीकरणमणालोइयसहाओ ॥३७॥ (भाग 8] हे आचार्य ! ग्लानस्य किमन्यत्क्रियते ?, आचार्योऽप्याह-जं जाणसित्ति यजानासि तदेव कुरु, पुनश्चासौ ग्लानस-3 मीपं गच्छति, 'अतरंतो'त्ति ग्लानोऽपि वक्ति-भगवन् ! शठास्ते य एवं त्वां खलीकुर्वन्ति, व्रज भदन्त ! अस्ति मे परिचारकाः, एवं चोक्त ब्रजति । 'निद्धम्मा न करेंती' अथासौ ग्लान एवमाह-यदुतैते निर्द्धर्मा मम न परिचेष्टां कुर्वन्ति, ततश्चासौ साधुः 'करण'ति वैयावृत्त्यं करोति, पुनश्चासौ साधुस्तं ग्लानसमीपमेवं ब्रवीति-'अणालोइय'त्ति अमीषां निर्द्धर्माणां मध्येऽनालोचिताप्रतिक्रान्तं कथश्चिदेव त्वं नष्ट इति, अत एवमभिधाय तमात्मसहायं कृत्वा प्रयाति ॥ यदा तु पुनः- टू उभओ निद्धम्मसुं फासुपडोआर इयरपडिसेहो।परिमिअदाण विसजण सच्छंदोद्धंसणागमणं ॥३८॥(भा०) | 'उभओ निद्धम्मसु' इति यदा ग्लानः शेषसाधवश्च निर्द्धस्तिदा कथं परिचरणां करोतीत्याह-'फासुपडोआर' प्रासुकेनान्नपानेन परिपालनं करोति 'इतर' इति अप्रासुकं तस्य निषेधः, तेन न क्रियां करोतीत्यर्थः । 'परिमिअदाण'त्ति परिमित-स्वल्पं ददाति येनासौ निर्विण्णः प्रेषयति, ततः 'विसज्जणत्ति निर्विण्णः सन् विसर्जयति, गच्छंश्च स साधुः 'सच्छंदोद्धंसण'त्ति सच्छन्दस्त्वमित्येवं 'उद्धंसनां' उडुलनाम्-आक्रोशं करोति, ततो 'गमणति गच्छति । परियरणा वक्खाणिआ, |'पुवभणिअं गिलाणे त्ति एतदपि व्याख्यातम् । अथ 'पंचण्हवि होति जयणाए'त्ति, एतत्पदं व्याचिख्यासुराह HOCHSHS+USHOTOSHOOT Jain Education For Personal & Private Use Only W brary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy