SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ श्रावकः-'अन्नत्थ अत्थि' अन्यत्र-आसन्नग्रामे विद्यन्ते, ते चेह 'ग्लानकार्ये ग्लाननिमित्तं 'अहिवडंति' आगच्छन्ति प्रायोग्यभक्तादिग्रहणार्थमिति । ततश्च स साधुस्तस्माद्ब्रजति, व्रजन्तं वा साधु भोजनादिनाऽऽमन्त्रयति श्रावकः-भगवन् ! प्रथमालिकामादाय ब्रज ॥ एवं चाभिहितः स किं करोतीत्याह सबंपि न घेत्तवं निमंतणे जं तहिं गिलाणस्स । कारणि तस्स य तुज्झ य विउलं दत्वं तु पाउग्गं ॥८२॥ ___ 'सर्व' अशेषं प्रायोग्यमप्रायोग्यं वा न ग्राह्यं श्रावकनिमन्त्रणे सति, 'जं तहिं गिलाणस्स'त्ति यस्मात्तत्र ग्लानस्य गृह्यते अतो न ग्राह्यम् , ततः श्रावकः पुनरप्याह-'कारणि तस्स य तुज्झ य विउलं दवं तु पाउग्गं'ति, 'तस्य' ग्लानस्य 'कारणे' ग्लाननिमित्तं तव च कारणे तव निमित्तं 'विपुलं' प्रभूतं द्रव्यं शाल्योदनादि प्रायोग्यमस्त्यतो गृह्यतामिति । ततश्चासौ श्रावकस्योपरोधेन गृहीत्वा ब्रजति । जाएँ दिसाऍ गिलाणो ताऍ दिसाऍ उ होइ पडियरणा। पुवभणिअं गिलाणो पंचण्हवि होइ जयणाए ॥८॥ | यया दिशा ग्लानस्तिष्ठति तया दिशा 'पडिअरण'त्ति प्रतिपालनां करोति साधूनां, अथवा 'पडिअरण'त्ति निरूवणं-आलोचनं तस्य श्रावकदानस्य करोति, तच्च परीक्षणं ग्लानप्रतिचारकसाधुदर्शने सति भवति अत उक्तं-यया दिशा ग्लानस्तया दिशा 'पडिअरणं ति पुवभणि 'गिलाणे'त्ति पूर्वभणितो ग्लानविषयो विधिद्रष्टव्यः साम्भोगिकासाम्भोगिकस्य ग्लानस्य, किमस्यैव प्रतिचरणं कर्त्तव्यं ?, नेत्याह-पंचण्हवि होति जयणाए' पञ्चानामपि-पासत्थोसण्णकुसीलसंसत्तणितिआणं Jain Education For Personal & Private Use Only Manelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy