SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ श्री ओघनिर्युक्तिः द्रोणीया वृत्तिः ॥ ४३ ॥ Jain Education तदभावे मीसेहिं - इत्थी पुरिसेहिं संबंधीहिं सह गन्तबं, तदभावे असंबंधिणीहिं इत्थीहिं, तदभावे पुरिसित्थिमीसेणं (अ) संबंधेणं, तदभावे संबंधिपुरिसेहिं, तदभावे असंबंधिपुरिसेहिं, तदभावे - असंबंधे वर्जिते असति अन्नस्स उवायरस एगागिणिं णेति ॥ | इदानीं चतुर्द्धामप्युक्तयतनामुपसंजिहीर्षुराह— बहसमण्णाण वसहीए जो अ एगअमणुन्नो । अमणुन्न संजईण य अण्णहि एवं चिलिमिलीए ॥ ८० ॥ एतदुक्तं भवति - एगो समणुन्नो जे अ बहू समणुन्ना जो अ एगो असमणुन्नो एयाणं एगाए चैव वसहीए पडियरणं काय, 'अमणुण्ण'त्ति जे अ बहू अमणुन्ना संजया तेसिं ण एकाए वसहीए ठितेहिं पडियरणं कायबं 'संजईण य'त्ति संजईण य संभोइयाणं अण्णसंभोइयाण य बहूणं अण्णाए वसहीए ठिओ पडियरइ । 'एक' ति एकां पुनर्लानामाश्रित्य 'चिलिमिलीए' यवनिकाव्यवधानं कृत्वा एकस्यामेव वसतौ प्रतिजागरणं करोति । द्रव्यादियतना च सर्वत्रानुगता द्रष्टव्या । "एहिअपार - तगुणा दोण्णि अ पुच्छा दुवे अ साहम्मी" त्यादि प्रतिद्वारगाथा व्याख्याता, तद्व्याख्यानाच्च व्याख्यातं पढमगिलाणं दुवारं । अथ द्वितीयग्लानप्रतिपादनायाह | विहिपुच्छाएँ पवेसो सष्णिकुले चेइ पुच्छसाहम्मी । अन्नत्थ अत्थि इह ते गिलाणकज्जे अहिवडंति ॥ ८१ ॥ _ एवं तस्य व्रजतः पूर्ववद्विधिपृच्छायां सत्यां परेणाख्यातं, - यदुतास्ति श्रावकस्ततः 'पवेसो 'त्ति प्रवेशं करोति, क्व ? - सञ्ज्ञिकुले 'चेइय'त्ति यदि तस्मिन् सञ्ज्ञिकुले चैत्यानि ततस्तद्वन्दनां करोति । ततः 'पुच्छ'त्ति पृच्छति तान् श्रावकान् -शोभना यूयं शीलवतैः १, 'अहवा पुच्छा साहम्मिअति साधुस्तत्र प्रविष्टः पृच्छति - किमिह साधर्मिकाः सन्ति उत न ?, तत्राह For Personal & Private Use Only वैयावृत्त्यं नि. ७९-८० ८१ ॥ ४३ ॥ Selibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy