________________
मिथ्यादृष्टिः। कियन्तः पुनस्तेन गच्छता पन्थानं प्रष्टव्याः इत्यत आह-गिहत्वदुग'त्ति, साधर्मिकगृहस्थह्वयं पृच्छनीय, अन्यधार्मिकगृहस्थद्वयं वा । 'अप्पणा तिउत्ति आत्मना तृतीयो युक्त्याऽन्वेषणं विदधाति, एष तावत्सामान्योपन्यासः, अथ प्रथमं यः प्रष्टव्यः स उच्यते-तत्र यदि साधर्मिकद्वयमस्ति ततस्तदेवोत्सर्गेण पृच्छयते, तस्य प्रत्ययिकत्वात् , अथ नास्ति ततः
साहम्मिअपुरिसासइ मज्झिमपुरिसं अणुण्णविअ पुच्छे।।
सेसेसु होति दोसा सविसेसा संजईवग्गे ॥१६॥ साधर्मिकपुरुषद्वयाभावेऽन्यधार्मिकमध्यमपुरुषद्वयं पृच्छनीयं, कथम् ?-'अणुण्णविअ' अनुज्ञां कृत्वा धर्मलाभपुरस्सर, ततः प्रियपूवकं पृच्छति, अन्यधार्मिकमध्यमग्रहणं त्विह साधर्मिकविपक्षत्वादवसीयत एव, “सेसेसु'त्ति अन्यधार्मिकमध्यमपुरुषद्वयव्यतिरिक्तेषु अष्टसु भेदेषु दोषा भवन्ति पृच्छतस्त एव दोषाः सविशेषाः-समधिकाः संयतीवर्गे-संयतीवर्गविषये पृच्छतः सतः । के च ते दोषा इत्याह| थेरो पहं न याणइ बालों पवंचे न याणई वावि । पंडिस्थिमज्झसंका इयरें न यार्णति संका य ॥१७॥
स्थविरः-वृद्धः स मार्ग न जानाति, भ्रष्टस्मृतित्वात् , वालस्तु प्रपञ्चयति केलीकिलत्वात् न वा जानाति, क्षुल्लकत्वाद्, बालस्त्वत्र अष्टवर्षादारभ्य यावत्पञ्चविंशतिक इति, असावपि बाल इव बालः, अपरिणतत्वेन रागान्धत्वात् , मध्यमवयः पण्डकमध्यवयःस्त्रीपृच्छायां शङ्कोपजायते नूनमस्य ताभ्यां कश्चिदर्थोऽस्ति, 'इयरे न याणति' इतरशब्देन स्थविस्न
SENSECRETARAKS
मो.५
JainEducatiora
ninal
For Personal & Private Use Only
Ruhinelibrary.org