SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ दुविहा य होइ सोही दवसोही य भावसोही य । दमि वत्थमाई भावे मूलुत्तरगुणेसु ॥ ७९३ ॥ छत्तीसगुणसमन्नागएण तेणवि अवस्स कायवा । परसक्खिया विसोही सुहवि ववहारकुसलेणं ॥७९४ ॥ IMजह सुकुसलोऽवि विज्जो अन्नस्स कहेइ अप्पणो वाही। सोऊण तस्स विजस्स सोवि परिकम्ममारभइ ॥७९५॥ एवं जाणंतेणवि पायच्छित्तविहिमप्पणो सम्म । तहवि य पागडतरयं आलोएतव्वयं होइ ॥ ७९६ ॥ गंतण गुरुसकासं काऊण य अंजलिं विणयमूलं । सवेण अत्तसोही कायवा एस उवएसो॥ ७९७ ।। नह सुज्झई ससल्लो जह भणियं सासणे धुवरयाणं । उहरियसबसल्लो सुज्झइ जीवो धुयकिलेसो ॥ ७९८ ॥ सहसा अण्णाणेण व भीएण व पिल्लिएण व परेण । वसणेणायंकेण व मूढेण व रागदोसेहिं ॥ ७९९॥ जं किंचि कयमकजं न हुतं लन्भा पुणो समायरिउं । तस्स पडिकमियवं न हतं हियएण वोढवं ॥८००॥ जह बालो जपतो कजमकजं व उज्जुयं भणइ । तं तह आलोएजा मायामयविप्पमुक्को उ ॥ ८०१॥ तस्स य पायच्छित्तं जं मग्गविऊ गुरू उवासंति । तं तह आयरियवं अणवजपसंगभीएणं ॥ ८०२॥ नवि तं सत्थं व विसं व दुप्पउत्तो व कुणइ वेथालो । जंतं व दुप्पउत्तं सप्पो व पमाइणो कुद्धो ॥८०३ ॥ जं कुणइ भावसल्लं अणुहियं उत्तमढकालंमि । दुल्लभबोहीयत्तं अणंतसंसारियत्तं च ॥ ८०४॥ ___ अत ऊर्दू शल्योद्धरणं वक्ष्ये धीरपुरुषप्रज्ञप्तं, 'यत्' शल्योद्धरणं ज्ञात्वा सुविहिताः कुर्वन्ति दुःखक्षयं धीरा इति। द्विविधा ६ भवति शुद्धिः-द्रव्यशुद्धिश्च भावशुद्धिश्च, तत्र 'द्रव्ये द्रव्यविषया शुद्धिर्वस्त्रादीनामवगन्तव्या, भावे तु मूलोत्तरगुणेषु शुद्धि SAXACAROHOHOHARAMA Jain Education For Personal & Private Use Only Library.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy