SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ श्रीओघनियुक्ति द्रोणीया वृत्तिः ॥२२५॥ 5890S आलोयणा उ दुविहा मूलगुणे चेव उत्तरगुणे य । एक्केका चउकन्ना दुवग्ग सिद्धावसाणा य॥७९॥ मूलोत्तरप्रआलोचना च द्विविधा-मूलगुणालोचना उत्तरगुणालोचना चेति, सा द्विविधाऽप्येकैका-मूलगुणालोचना उत्तरगुणा-18तिषेवा नि. लोचना च चतुष्कर्णा भवति 'दुवग्ग'त्ति द्वयोरपि साधुसाध्वीवर्गयोरेकैकस्य चतुष्कर्णा भवति, एक आचार्यों द्वितीयश्चा- ७८७ प्रतिलोचकः साधुः एवं साधुवर्गे चतुष्कर्णा भवति, साध्वीवर्गेऽपि चतुष्कर्णा भवति, एका प्रवर्तिनी द्वितीया तस्या एव या आलो षेवणैकाचयति साध्वी, एवं साधुवर्गे साध्वीवर्गे च चतुष्कर्णा भवति, अथवा एकैका मूलगुणे उत्तरगुणे च चतुष्कर्णा द्वयोश्च साधुसाध्वी र्थिका नि. वर्गयोर्मिलितयोरष्टकर्णा भवति, कथम् ?, आचार्य आत्मद्वितीयः प्रवर्तिनी चात्मद्वितीया आलोचयति यदा तदाऽष्टकर्णा ७८८आलो चनातदेका भवति, सामान्यसाध्वी वा यद्यालोचयति तदाऽप्यष्टकर्णैवेति, अहवा छकन्ना होज्जा यदा वुड्डो आयरिओ हवइ तदा लर्थिका नि. एगस्सवि साहुणीदुगं आलोएइ एवं छकन्ना हवति, सबहा साहुणीए अप्पबितियाए आलोएअवं न उएगागिणीएत्ति । एवं 81028-७९१ तावदुत्सर्गत आचार्याय आलोचयति, तदभावे सर्वदेशेषु निरूपयित्वा गीतार्थायालोचयितव्यं, एवं तावद्यावत्सिद्धानाम- विशुद्धिः प्यालोच्यते साधूनामभावे, ततश्चैवं सिद्धावसाना आलोचना दातव्येति । इदानीमालोचनाया एकार्थिकानि प्रतिपादयन्नाह- |नि.७९२ । आलोयणा वियडणा सोही सम्भावदायणा चेव । निंदण गरिह विउट्टण सल्लुद्धरणंति एगट्ठा ॥ ७९१ ॥ आलोचना विकटना शुद्धिः सद्भावदायणा जिंदणा गरहणा विउट्टणं सल्लुद्धरणं चेत्येकार्थिकानीति । आलोचनाद्वारं समाप्सम् , इदानीं विशुद्धिद्वारव्याचिख्यासयाऽऽह ॥२२५॥ एत्तो सल्लुद्धरणं वुच्छामी धीरपुरिसपन्नत्तं । जं नाऊण सुविहिया करेंति दुक्खक्खयं धीरा ॥ ७९२ ॥ SAGAUR GAM Jain Education n a For Personal & Private Use Only www.jainelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy