SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ श्रीओघनियुक्तिः द्रोणीया वृत्तिः ॥२२०॥ AMROSAROKAR प्राणिव्यपरोपणे न व्यवस्थित इत्यर्थः, तथा जयति कर्मक्षपणे प्रयत्न करोतीत्यर्थः, 'असढं'ति शठभावरहितो यत्नं करोति अध्यात्मशु न पुनर्मिथ्याभावेन सम्यग्ज्ञानयुक्त इत्यर्थः, तथा 'अहिंसत्थमुडिओ'त्ति अहिंसार्थ 'उत्थितः' उद्युक्तः किन्तु सहसा द्धावहिंसकथमपि यत्नं कुर्वतोऽपि प्राणिवधः संजातः स एवंविधः अवधक एव साधुरिति । तत्रानया गाथया भङ्गका अष्टौ सूचिता- | कता नि. ७४८-७४९ स्तद्यथा-नाणी कम्मस्स खयटुं उडिओ हिंसाए अणुडिओ१, नाणी कम्मखयहमुदिओ हिंसाए य ठिओ २ नाणी कम्मस्स प्रमत्ताप्रमखयर्ल्ड नवि ठिओ हिंसाए पुण पमत्तोऽवि नवि ठिओ, देवजोगेण कहवि तप्पएसे पाणिणो नासी, एस तइओ असुद्धो य8 ३ नाणी कम्मस्स खयटुं नो ठिओ हिंसाए य ठिओ ४ तथा अज्ञानी मिथ्याज्ञानयुक्त इत्यर्थः कम्मस्स खयट्ठमुडिओ हिंसाएदा हिंसे नि. न ठिओ५ अन्नाणी कम्मखयट्ठमुट्ठिओ हिंसाए य ठिओ ६ अन्नाणी कम्मस्स खयह नोटिओ हिंसाए य णोडिओ एस सत्तमो, ७५०-७५३ अन्नाणी कम्मस्स खयट्ठ णोडिओ हिंसाए य ठिओ एस अट्ठमो, तत्र गाथाप्रथमार्द्धन शुद्धः प्रथमो भङ्गकः कथितः, पश्चाढेन च द्वितीयभङ्गकः सूचितः, कथं ?, जयतित्ति कर्मक्षपण उद्यतः, 'असहँति सम्यग्ज्ञानसंपन्नः 'अहिंसत्थमुडिओ'त्ति अहिंसायां 'उत्थितः' अभ्युद्यतः, किन्तु सहसा प्रयत्नं कुर्वतः प्राणिवधः संजातः .स चैवंविधोऽवधकः शुद्धभावत्वात् । 'तस्य' एवंप्रकारस्य ज्ञानिनः कर्मक्षयार्थमभ्युद्यतस्य 'असंचेतयतः' अजानानस्य, किं ?, सत्त्वानि, कथं ?-प्रयत्नवतोऽपि कथमपि न दृष्टः प्राणी व्यापादितश्च, तथा 'संचेतयतः' जानानस्य कथमस्त्यत्र प्राणी ज्ञातो दृष्टश्च न च ॥२२०॥ प्रयत्नं कुर्वताऽपि रक्षितुं पारितः, ततश्च तस्यैवंविधस्य यानि सत्त्वानि 'योग' कायादि प्राप्य विनश्यन्ति तत्र नास्ति तस्य साधोर्हिसाफलं-साम्परायिकं संसारजननं दुःखजननमित्यर्थः, यदि परमीर्याप्रत्ययं कर्म भवति, तच्चैकस्मिन् समये JainEducation a l For Personal & Private Use Only Juinelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy