________________
श्री ओघनिर्युक्तिः द्रोणीया
वृत्तिः
॥२०१॥
चन्दनं यदि न कुर्वन्ति अविनयेन वा कुर्वन्ति आवस्सिकां च यदि न करीति अविनयेन वा करोति स्खलन पा गच्छतां यदि स्तम्नादौ भवति पतन वा सेवामन्यतमस्य यदि भवति, एवमेभिर्व्याघातो भवति । तथा 'इदियत्ति श्रव |णेन्द्रियादीनामिन्द्रियाणां ये विषयास्ते अननुकूला भवन्ति तती न गृह्यते, एतदुक्तं भवति यदि छिन्धि भिन्नीत्येवमादि शृण्वन्ति शब्द तती निवर्त्तते, एवं गन्धश्वाशुमो यदि भवति, यत्र गन्धस्तत्र रस इति, विरूपं पश्यन्ति रूप किश्चिद्, एवं सर्वत्र योजनीयं ततो निर्गच्छन्ति । तथा दिग्मोहश्च यदि भवति तती न गृह्यते, तारकाश्च यदि पतति वर्षणं वा यदि भवति तत एभिरनन्तरोक्तैर्व्याघातैः कालो न गृह्यते, अस्वाध्यायिकं च यदि भवति, तथा यदि पुनर्ब्र - जतां श्रुतं ज्योतिर्वा-अग्निः उद्योती या भवति ततो निवर्त्तन्ते यदा तु पुनरुकलक्षणी व्याघाती न भवति तदा निव्यधात सति द्वावैव तिष्ठतो दिशी मिरुपयन्ती क्षणमात्रे । तथा एभिश्च कालभूमौ गतानामुपधाता भवति यदि तंत्र कालमण्ड लके गौरुपविष्टः, आदिग्रहणान्महिषादिवी उपविष्टी भवति ततो व्याघातः कदाचिद्वा तस्य कालभूमी 'संसर्पाः' | पिपीलिकादय उत्तिष्ठैरन् सतश्च व्यापतिः कदाचिद्रा कपिहसित-विरलबानरमुखहसितं भवति, अथवा कपिहसितउदित्राय वा दोसर अलं वा विद्युत् वा भवति, उल्कापातो वा भवति, गर्जितच्चमिव श्रूयते, एभिः सधैर्व्याघातः कालस्य, न त इत्यथी।
Jain Education International
झाचित aud दहूण तो नियति । वैलाए दंडधारी मा बोल गए उवमा ॥ ६४४ ॥ एवं कलाfreerर्थं निर्गताः स्वाध्यायमकुर्वाणा एकाग्राः कालवेलां निरूपयन्ति, अr as कनके पश्यन्ति
For Personal & Private Use Only
कालग्रहणविधिः नि. ६४०-६४४
॥२०१॥
www.jainelibrary.org