SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ श्रीओघनियुक्तिः द्रोणीया वृत्तिः आहारस्यापवादता नि. ५८३ | पात्रकल्प: नि.५८४ ॥१९॥ RAGAR पदस्थ एव भुले नान्यथा । इदानी समुद्दिष्टे सति संलिहनकल्पः कर्त्तव्यः-भिक्षाभक्तविलिप्तानां पात्रकाणां संलिहनं| 8 कर्त्तव्यमित्यर्थः, सच भत्तट्ठियावसेसो तिलंबणा होइ संलिहणकप्पो । अपहप्पत्ते अन्नं छोडं ता लंबणे ठवए ॥५८४ ॥ संदिट्ठा संलिहिउं पढमं कप्पं करेइ कलुसेणं । तं पाउं मुहमासे बितियच्छदवस्स गिण्हंति ॥ ५८५॥ दाऊण वितियकप्पं बहिआ मज्झट्टिओ उ दवहारी । तो देंति तइयकप्पं दोण्हं दोण्हं तु आयमणं ॥५८६॥ भुक्तानामवशेषो यः स संलेखनकल्पः कर्तव्यः, स चावशेषो न ज्ञायते कियत्प्रमाणः ? अत आह-'निलम्बनः त्रिकवलः कवलत्रयप्रमाणो भुक्तावशेषः संलेखनकल्पः कर्त्तव्यः, यदा तु त्रिकवलप्रमाणः संलेखनकल्पो न भवति तदाऽपर्याप्यमाणेऽन्यदपि तस्मिन् पात्रके भक्तं प्रक्षिप्य ततस्त्रीन् कवलान् स्थापयति । 'सन्दिष्टाः' भुक्ताः सन्तः संल्लिह्य पात्रकाणि पुनश्च प्रथमं कल्पं ददति कलुषोदकेन, पुनश्च तत्पीत्वा 'मुहमासोत्ति मुखस्य परामर्शः-प्रमार्जनं कुर्वन्तीति, पुनश्च द्वितीयकल्पार्थमच्छस्य द्रवस्य ग्रहणं कुर्वन्तीति, गृहीत्वाऽथ कल्पार्थमच्छद्रवं मण्डल्या उत्थाय बहिः पात्रकप्रक्षालनार्थं गच्छन्ति । तत्र दत्त्वा द्वितीयकल्पं 'बाह्यतः' पात्रकप्रक्षालनभूमौ, ते च मण्डल्याकारेण तत्रोपविशन्ति, तेषां मध्ये |स्थितो द्रवधारी भवति, स च पात्रकप्रक्षालनं सर्वेषामेव प्रयच्छतीति, ततो ददति ते साधवः पात्रकाणां तृतीयं कल्पं, पुनश्च पात्रकप्रक्षालनानन्तरं 'दोण्हं दोण्हं व आयमणं'ति द्वयोर्द्वयोः साध्वोर्मात्रकेषु 'आचमनार्थ' निर्लेपनार्थमुदकं । प्रयच्छतीति । एष तावदनुद्वरिते भक्के विधिरुक्तः, यदा तु पुनरुद्धरितं भक्तं भवति तदा को विधिरित्यत आह ॥१९॥ Jain Education a l For Personal & Private Use Only h inelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy