________________
श्रीओषनिर्युक्तिः द्रोणीया
वृत्तिः
ઢા
मक्खियकंटगट्ठाईण जाणणट्ठा पगासभुंजणया । अट्ठियलग्गणदोसा वग्गुलिदोसा जढा एवं ॥ २७७ ॥ (भा० ) कथं नु नाम मक्षिका ज्ञायते - दृश्यते तथा कण्टको वा कथं नु नाम दृश्येत अस्थि वा उपलभ्येत ?, एवमर्थ 'प्रकाशे' सोद्योतस्थाने भुज्यते, आदिग्रहणाद्वालादिपरिग्रहस्तच्च दृश्यते, एवं च प्रकाशे भुञ्जानेन योऽसौ गलकादौ अस्थि लगनदोषस्तथा कण्टकलगनदोषश्च गलकादौ स परिहृतो भवति, तथाऽन्धकारे मक्षिका भक्षणजनितो यो वल्गुलिव्याधिदोषः स परिहृतो भवति । इदानीं 'भायण'त्ति द्वारमुच्यते
जे चेव अंधयारे दोसा ते चैव संकडमुहंमि । परिसाडी बहुलेवाडणं च तम्हा पगासमुहे ॥ २७८ ॥ ( भा० )
य एवान्धकारे भुञ्जानस्य 'दोषाः' मक्षिकादिजनिता भवन्ति त एव दोषाः 'सङ्कटमुखे' भाजने कमठादौ भुञ्जतः, अयमपरोऽधिकदोषः - 'परिसाडी' परिशाटी भवति पार्श्वे निपतति, तथा 'बहुलेवाडणं च' वडुं विश्चं खरडिज्जइ हत्थस्स उवरिंपि भुंजंतस्स संकडे तस्मात् 'प्रकाशमुखे' विपुलमुखे भाजने भुज्यत इति । पक्खेवणाविही भण्णइकुक्कुडिअंडगमित्तं अविगियवयणो उ पक्खिवे कवलं । अइखद्धकारगं वा जं च अणालोइयं हुज्जा ॥ २७९॥ भा० )
कुक्कुट्या अण्डकं कुक्कुट्यण्डकं तत्प्रमाणं कवलं प्रक्षिपेद्वदने, किंविशिष्टः सन् ! - ' अधिकृतवदनः ' नात्यन्तनिर्घाटि - तमुखः प्रक्षिपेत्कवलम् । दारं । गुरुत्ति व्याख्यायते— 'अतिखद्ध'त्ति गुरोरालोके भोक्तव्यं, यदि पुनर्गुरोर्दर्शनपथे न भुङ्क्ते ततः कदाचित्साधुः 'अतिखद्धम्' अतिप्रचुरं भक्षयेन्निःशङ्कः सन् स च सव्याजशरीरः कदाचिद्गुरोरदर्शनपथे
dain Educationonal
For Personal & Private Use Only
सप्तविधः स्थानाघा
लोकः नि.
५५० भा. | २७५-२७८
॥१८२॥
Painelibrary.org