SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ श्रीओम - निर्युक्तिः द्रोणीया वृत्तिः ॥ १७ ॥ गारो रायणि आलोयणपुचपत्तपच्छा वा । सोममुहिकालरत्तच्छऽणंतरें एक दो विसए ||२२|| (भा०) संगारः-संकेतः पृथग्भावकाले कर्त्तव्यः, यथाऽमुकप्रदेशे सर्वैः संहन्तव्यमित्युपायः तं च प्रदेशं प्राप्तानां को विधिरित्याह- 'राइणिए आलोयणपुचपत्तपच्छा वा' रत्नाधिकस्य - गीतार्थस्य पूर्वप्राप्तस्य पश्चात्प्राप्तस्य वाऽऽलोचना देया, तदभावे लघोरपि गीतार्थस्य दातव्या, कियत्पुनः क्षेत्रमतिक्रमणीयमित्याह - 'सोममुही' त्यादि, अशिवकारिण्या विशेषणानि, सौम्यं मुखं यस्याः सा तथा, कथमुपद्रवकारिण्याः सौम्यमुखीत्वम् ?, अनन्तरविषयं प्रत्युपद्रवाकरणात्, कृष्णमुखी द्वितीयेऽपि न मुञ्चति, रक्ताक्षी तृतीयेऽपि न मुञ्चति, यथासामनन्तर एव स्थीयते सौम्यमुख्याम्, 'एक' इति एकमन्तरे कृत्वा तृतीये स्थीयते कृष्णमुख्यां, 'दो' इति द्वावन्तरे कृत्वा चतुर्थे स्थीयते रक्ताक्ष्यां, तेसिं' संगारो दिण्णेलतो भवति, यथा अमुगत्थ मेलाइयचं, जाहे मिलीणो भवति ताहे तत्थ जो राइणिओ पुबपत्तो वा पच्छापत्तो वा तस्स आलोयणा दायबा, अह गीयत्थो ओमो ताहे तस्स आलोइज्जइ, सा पुण तिविद्वा उद्दाइआ - सोममुखी कालमुखी रत्तच्छी य, जा सा सोममुखी तीसे एकं विसयं गम्मइ, कालमुहीए एगो विसओ अंतरिज्जइ, रत्तच्छीए दो विसए अंतरेऊण वउत्थे विसए ठाति । असिवे त्ति दारं संमत्तं ॥ अशिवेन यथैकाकी भवति तथा व्याख्यातं, साम्प्रतं “ओमोयरिए” इति यदुक्तं तद्व्याख्यानायाह १ तेभ्यः संकेतो दत्तो भवति यथा अमुकत्र मीलयितव्यं, यदा मीलितो भवति तदा तत्र यो रात्रिकः पूर्वप्राप्तो वा पश्चात्प्राप्तो वा तस्मै आलोचना दातव्या, अथ गीतार्थोऽवमस्तदा ( अपि ) तस्मै आलोचयेत् सा पुनस्त्रिविधा उपद्रोत्री (उपद्वाविका ) - सौम्यमुखी कृष्णमुखी रक्ताक्षी च, या सा सौम्य मुखी तस्यामेको विषयो गम्यते, कृष्णमुख्यामेको विषयोऽंतरथ्यते, रक्ताक्ष्यां द्वौ विषयौ अन्तरयित्वा चतुर्थे विषये तिष्ठन्ति । अशिवमिति द्वारं समाप्तं । Jain Education International For Personal & Private Use Only १प्रतिलेखनाद्वारे अशिवादिः भा. २२. ॥ १७ ॥ www.jainelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy