________________
* अथासौ धर्मनिरपेक्षतया नेच्छति ततः किमित्याह-'अणिच्छ तद्दिवसं' अनिच्छति तस्तिस्य साधोर्गमनं तदिवस
स्थित्वा छिद्रं लब्ध्वा नंष्टव्यं, तैश्च किं संहतैर्गन्तव्यमाहोश्विदन्यथेत्याह-'जइ विंदघाइभेओ तिदुएगो जाव' यद्यसौ वृन्दघातिनी ततो द्विधा भेदः, तथाऽपि न तिष्ठति त्रिधा, त्रयस्त्रयो द्वौ द्वौ एकैको यावत्तथा न घातयति । कः पुनरत्र दृष्टान्त इत्याह-'जहा अलाउवमा' अलातम्-उल्मुकमुपमानं-दृष्टान्तस्तेनोपमा, यथा हि तानि संहतानि ज्वलन्ति नान्यथा, एवं तेऽपि संहता हन्यन्ते नान्यथेति, तदर्थ भेदः, एवमशिवादेकाकी भवति । यदि सो कूवति ताहे एको भण्णति-जो (जइ)13॥ समत्थो तुम ताहे छिदं नाऊण बितिअदिवसे एजासि, तस्स पुण मज्जाया-ते विसज्जेयबा, मा मम कज्जे मरंतु, जाहे सोऽवि मिलिओ ताहे सबे एगतो वच्चंति, जाहें तेसिं एगतो वच्चंताणं कोइ विघाओ हुजा, एस विंदघाई, जत्थ बहुगा तत्थ पडति, दिहतो कट्ठसंघाओ पलित्तो, सो दुहा कओ पच्छा एक्केकं दारुगं न जलति, एवं तेऽवि जइ गहिआ ताहे दुहा कजंति, एवं तिहा, जाव तिण्णि तिण्णि जणा, एगो पडिस्सयवालो संघाडओ हिंडइ, अह तहवि.न मुयति ताहे दो दो होति, अह दोवि जणा न मुयइ ताहे एगागी भवंति, तेसिं उवगरणं ण उवहम्मति, एवं ता एकल्लओ दिह्रो असिवेण ॥ केन पुनरुपायेनैकत्वविशेषणजुष्टा नष्टाः सन्त एकत्र प्रदेशे संहियन्ते ? इत्याह
यदि स कूजति तदा एको भण्यते-यदि समर्थस्त्वं तदा छिद्रं ज्ञात्वा द्वितीयदिवसे आयायाः, तस्य पुनर्मर्यादा-ते विसर्जयितव्याः, मा मम कार्याय मार्षुः, यदा सोऽपि मीलितस्तदा सर्वे एकतो ब्रजन्ति, यदा तेषामेकतो व्रजतां कश्चिब्याघातो भवेत् , एष वृन्दघाती यत्र बहवस्तन्त्र पतति, दृष्टान्तः काष्ठसंघात प्रदीप्तः, स द्विधाकृतः पश्चादेकैकं दारु न ज्वलति, एवं तेऽपि यदि गृहीतास्तदा द्विधा क्रियन्ते, एवं विधा, यावज्रयस्त्रयो जनाः, एकः प्रतिश्रयपालः संघाटको हिण्डते, अथ तथापि न मुञ्चति तदा द्वीद्वावपि भवतः, अथ द्वावपिजनौ न मुञ्चति तदैकाकिनों भवन्ति, तेषामुपकरणं नोपहन्यते, एवं तावदेकाकी दृष्टोऽशिवेन ।
Jain Education
a
l
For Personal & Private Use Only
M
ainelibrary.org