________________
श्रीओघनियुक्तिः द्रोणीया
वृत्तिः
दात्रागमन पात्रपरावृत्तिपतितनि रूपणं नि. ४७७-४८० भा. २५७२५८
॥१६८॥
तिरिय उड्डमहेवि य भायणपडिलेहणं तु कायब । हत्थं मत्तं दवं तिन्नि उ पत्तस्स पडिलेहा ॥२५७॥ (भा०) __ गृहस्थभाजनस्या आगच्छत एव तिर्यक्-पार्श्वतो भाजनस्य उद्धे कर्णकेषु भाजनस्य अधो-बुध्ने प्रत्युपेक्षणा कर्त्तव्या, तथा 'प्राप्तस्य' आसण्णीभूतस्य गृहस्थस्य हस्तं मात्रं द्रव्यं त्रीण्यप्येतानि गृहस्थसत्कानिप्रत्युपेक्षेयत्-निरूपयेत्, किम् ?माससिणिद्धों दउल्ले तसाउलं गिण्ह एगतर दर्दु । परियत्तियं च मत्तं ससणिद्धाईसु पडिलेहा ॥२५८॥ (भा०) __ सस्निग्धं तोयेन उदकामुदके त्रसाकुलं हस्तं मात्रं द्रव्यं वा दृष्ट्वा एकतरमपि तन्मा गृहाण । 'पत्ति'त्ति द्वारमुक्त, भाष्यकार एव 'परियत्तिय'त्ति व्याख्यानयन्नाह-'परियत्तियं च मत्तं' तत् गृहस्थमात्रकं कदाचित्सस्निग्धादिसमन्वितं भवति ततश्च सस्निग्धादिषु सत्सु प्रत्युपेक्षणा कार्येति । उक्तं परावर्तितद्वारं, 'पडियत्तिद्वारं व्याचिख्यासुराहपडिओ खलु दढच्चो कित्तिमसहावओ य जो पिंडो। संजमआयविराहण दिह्रतो सिट्टि कबहो ॥४७९॥ | पतितः पात्रके पिण्डो द्रष्टव्यः किमयं कृत्रिमः?-योगेन निष्पन्नः सक्तुमुद्गपिण्ड इव सिद्धपिण्डो वा स्वाभाविककूरखोट्ट इव, तत्र यदि कृत्रिमः पिण्डः स्फोटयित्वा तं न निरूपयति ततः संयमात्मविराधना भवति, यथा सिट्ठिकबहस्स हृता काष्ठेन कन्धिका इत्येतत्कथानकमनुसरणीयं, तेन हि संयोगपिण्डो न निरूपितस्तत्र च संकलिकाऽऽसीत् , तत्र राज|कुले व्यवहारस्तेन च काष्ठर्षिणा भगवता नियूढम् , अन्यश्च कदाचित्तादृशो न भवति ततश्च निरूपणीय इति । तत्रात्मविराधनादिप्रदर्शनायाहगरविस अठिय कंटय विरुद्धदबंमि होइ आयाए । संजमओ छक्काया तम्हा पडियं विगिंचिजा ॥४८० ॥
ARARAAAAAAAAA
॥१६८॥
Jan Educatio
n
al
For Personal & Private Use Only
wowwwjainelibrary.org