SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ श्रीओघनिर्युक्तिः द्रोणीया वृत्तिः ॥१६४॥ कण्डयन्त्याः पिंषन्त्याश्च हस्तान्न गृह्यते यतस्तत्र यथासङ्ख्येन एकस्या बीजसंघट्टनकृतो दोषः अपरस्या उदकसंघट्टनकृतो दोषः, इति द्वारद्वयम् । याऽपि यवादीनां भर्जनं करोति तस्या अपि हस्तान्न गृह्यते यतस्तत्र यवादिदहनकृतो दोषो भवति । दारं । तथा कर्त्तन्त्याः पिञ्जन्त्याश्च हस्तान्न गृह्यते यतस्तयोर्निष्ठीवनलिप्तौ हस्तौ भवतस्तप्रक्षालने उदकवधः, द्वारद्वयं ॥ इदानीं यदुक्तमासीद् भजनया - विकल्पेनैषामव्यक्तादीनां हस्तागृह्यते न त्वेकान्तेनैवाग्रहणं किन्तु ग्रहणमपि तत्प्रदर्शयति, तत्राद्यावयवभजनाप्रतिपादनायाह भिक्वामेत्ते अवियालणं तु बालेण दिजमाणंमि । संदिट्ठे वा गहणं अहबहुयवियालणुन्नाओ ॥ ४६९ ॥ बालो यदि भिक्षामात्रं परोक्षेऽपि ददाति ततो भिक्षामात्रे दीयमानेऽविचारणया गृह्णाति, अथासौ बालो गृहपतिना प्रत्यक्षमेव 'संदिष्टः' उक्तो यथा प्रयच्छास्मै साधवे भिक्षां, ततोऽसौ साधुर्गृह्णाति, अथासावतिबहु प्रयच्छति ततः साधुर्विचारयति, यदुत किमित्यद्यातिबहु दीयते ?, एवमुक्ते सति यद्यसौ गृहस्थ एवं भणति - यदुताद्य प्राघूर्णकादिवशाद्बहु संस्कृतं, ततोऽसौ साधु गृह्णाति । उक्ताऽव्यक्तयतना, इदानीं अप्रभुयतनोच्यते असंदिट्ठे वा भिक्खामित्ते व गहणऽसंदिट्ठे । थेरपहु थरथरते धरणं अहवा दढसरीरे ॥ ४७० ॥ अप्रभुः — भृतकादिर्यदि सन्दिष्टः-उक्तो भवति प्रभुणा ततस्तस्य हस्तागृह्यते, यदा पुनर्न संदिष्टः - नोक्तः स प्रभुणा यथा दातव्यं त्वया तत्रासन्दिष्टे सति भिक्षामात्रस्यैव ग्रहणं करोति । अप्रभुयतनोक्ता, स्थविरयतनोच्यते - स्थविरः सन् Jain Educationonal For Personal & Private Use Only अव्यक्ताप्र भवादिव्या ख्या भा. २४५-२४७ अव्यक्तादि यतना नि. ४६९-४७० ॥१६४॥ nelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy