________________
नियुक्तिः
प्रमाणादीनिसप्रतिपक्षाणि नि. ४१९-४२३
श्रीओघ- हत्येवमादिकां, अथ कथितेऽपि धर्मे न मुञ्चति ततो भणति यदुत व्रतानि गुरुसमीपे स्थापयित्वाऽऽगच्छामीति, एसदभि
धाय नश्यति, अथ तथाऽपि न लभ्यते गन्तुं ततो भणति इहैवापवरके व्रतमोक्षणं करोमीति तत्र च प्रविशति, उल्लम्बनार्थ द्रोणीया वृत्तिः
रज्जु च गृह्णाति, ततस्तेन भयेन कदाचिन्मोहोपशमो भवति, मोहनरसो भयेन हियते, अथैवमपि न मुञ्चति ततो वियत
एवेति । उक्ता स्त्रीयतना, इदानीं श्वादियतनोच्यते॥१५॥
साणा गोणा इयरे परिहरऽणाभोगकुडकडनीसा । वारह य दंडएणं वारावे वा अगारेहिं ॥ ४२२ ॥ __ श्वानो गवादयश्च येषु गृहेषु तानि परिहरति, अथानाभोगेन कथमपि प्रविष्टः प्रत्यनीकैश्च गृहीतुमारब्धस्ततः कुड्यकटनिश्रया तिष्ठति, कुड्यं कटं वा पृष्ठे करोति अग्रतो दण्डकेन वारयति अगारैर्वा वारयति । उक्ता श्ययतमा, इदानीं पडिणीययतनोच्यते
पडिणीयगेहवजण अणभोगपविठ्ठ बोलमिकखमणं । मज्झे तिण्ह घराणं उवओग करेउ गेण्हेजा ॥४२३ ॥ | एकाकिना प्रत्यनीकगृहे न प्रवेष्टव्यं, अथानाभोगेन प्रविष्टः प्रत्यनीकैश्च ग्रहीतुमारब्धस्तसो बोलं करोति-पुच्छध्ययति येन लोको मिलति, तत आकुले निष्कामति । उक्ता प्रत्यनीकयतना, अधुना भिक्षाविशोधियतनोच्यते-मध्ये स्थिसत्रयाणामपि गृहाणामुपयोगं दत्त्वा पकथा स्थितानां भिक्षां गृह्णाति, उक्ता भिक्षाविशोधियतना, अधुना पञ्चमहाव्रतयतनो|च्यते, तत्र भिक्षायामुपयोगं ददता प्राणातिपातसंरक्षणं कृतमेव, इदानी द्वितीयमहाव्रतयतनां प्रतिपादनायाह
॥१५३॥
Jain Education
a
l
For Personal & Private Use Only
om.janelibrary.org