SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ श्री ओघनिर्युक्तिः द्रोणीया वृत्तिः ॥१५२॥ प्रविश्य व्युत्सृजति । 'अण्ण' त्ति अथासमनोज्ञास्तत्रासन्नास्ततस्तद्वसतौ प्रविश्य व्युत्सृजति, तदभावेऽवसन्नानां वसतौ व्युत्सजति तदभावे श्राद्धगृहे, तदभावे वैद्यगृहे व्युत्सृजति, तत्र च वैद्यगृहे प्ररूपयति यदुत 'तिण्णि सल्ला महाराय ' इत्येवमादि, ततश्चासौ वैद्यः स्मारिने ग्रन्थ एवं भणति 'एत्थेव त्ति अत्र पश्चाद्गृहे व्युत्सृज, 'परोहडे वा' गृहस्य पश्चादङ्गणे व्युत्सृजति, यतोऽसौ मध्यप्रदेशः, स च नरपतेः परिग्रहः ततः कलहादिर्न भवति । उग्गहकाईयवज्रं छंडण ववहारु लब्भए तत्थ । गारविए पन्नवणा तव चैव अणुग्गहो एस ॥ ४९८ ॥ तदभावे गृहस्थसत्केऽवग्रहे परिगृहीते तस्मिन्नपि व्युत्सृजति, कथं १, कायिकावर्ज पुरीषमुत्सृजन्नपि कायिकीं न व्युत्सृजति । किं कारणं १, जओ छड्डणे ववहारो लब्भइ, जदि गिहत्थो भणेज्जा - छड्डेहि, तो न छड्डेइ, ववहारं राउले करेइ । जहा चाणक्कएऽवि भणिअं - 'जइ काइयं न वोसिरइ ततो अदोसो' । अयमित्थंभूतस्तत्र व्यवहारो लभ्यते, ततः कायिकां न व्युत्सृजति । उक्ताऽऽवश्यकयतना, अधुना सङ्घाटकयतनोच्यते, तत्र चेयं प्रतिद्वारगाथोपन्यस्ताऽऽसीत् "गारविएकाही” त्येवमादिका, तस्या यतनोच्यते, तत्र "गारविए" त्त्यस्य पदस्य यतनामाह - 'गारविए पन्नवणा' योऽसौओमरायणिको लब्ध्या गर्वितः सन्नेकाकी भवति तमाचार्यो धर्मकथया प्रज्ञापयति, यदुत तवैवायमनुग्रहो यत्त्वदीयलब्ध्युपष्टम्भेन स्वाध्यादि कुर्वन्तीति । गारवियजयणा गया, एवमिदमुपलक्षणं वर्त्तते, अन्येषामपि कथिकमायाविअलसलुब्ध निर्द्धर्माणां प्रज्ञापना कर्त्तव्या । इदानीं दुर्लभपदव्याख्यां कुर्वन्निदमाह - Jain Education International For Personal & Private Use Only प्रमाणादीनिसप्रतिपक्षाणि नि. |४१५-४१८ ॥१५२॥ www.jainelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy