SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ श्रीजोपनियुक्तिः द्रोणीया ॥१४॥ HASSASAROSANSKOG नामस्थापने सुगमे, द्रव्ये-द्रव्यविषया, यथा हिरण्यादेगवेषणां करोति कश्चिद् भावे-भावविषया त्रिविधा-गवेषणेषणाअन्वेषणैषणा ग्रहणैषणैषणा-पिण्डादानैषणा ग्रासैषणा । सा च गवेषणैषणा एभिरैरभिगन्तव्यापमाणे काले आवस्सए य संघाडए य उवकरणे । मत्तगकाउस्सग्गो जस्स य जोगो सपडिचक्खो ॥ ४११॥ प्रमाणं कतिवारा भिक्षार्थ प्रवेष्टव्यमिति, एतद्वक्ष्यति, 'काले'त्ति कस्यां वेलायां प्रवेष्टव्यं , भिक्षा गवेषणीया इत्यर्थः, 'आवस्सए'त्ति आवश्यक-कायिकादिव्युत्सर्ग कृत्वा भिक्षाटनं कर्त्तव्यं गवेषणमित्यर्थः, 'संघाडए'त्ति सङ्घाटकयुक्तेन हिण्डनीयं नैकाकिना, 'उवगरणे'त्ति भिक्षामटता सर्वमुपकरणं ग्राह्यमाहोश्चित्स्वल्पं, 'मत्तगे'ति भिक्षामटता-गवेषयता मात्रकग्रहणं कर्त्तव्यं, कायोत्सर्गः-भिक्षार्थ गच्छता उपयोगप्रत्ययः कार्यः, तथा च यस्य योगः-भिक्षार्थ गच्छन्निदं वक्ति यस्य योगो-येन वस्तुना सह संबन्धो भविष्यति तद्ग्रहीष्यामीत्यर्थः, 'सपडिवक्खो'त्ति सर्व एवायं द्वारकलापः सप्रतिपक्षोऽपि वक्तव्यः, सापवादोऽपीत्यर्थः । इदानीं भाष्यकारः प्रतिपदमेतां गाथां व्याख्यानयति, तत्र “पमाणे"त्ति व्याख्यानयनाहदुविहं होइ पमाणं काले भिक्खा पवेसमाणं च । सन्ना भिक्खायरिआ भिक्खे दोकाल पढमद्धा ॥२१३॥ (भा०) द्विविधं प्रमाणं भवति, 'कालोत्ति एक कालप्रमाणं कालनियमः-वेलानियम इत्यर्थः, तथाऽन्यद्भिक्षार्थे प्रविशमानानां प्रमाणे बारालक्षणं भवति, तत्र भिक्षाप्रवेशप्रमाणप्रतिपादनायाह-'सन्नाभिक्खायरिया भिक्खे दो भिक्षार्थ वाराद्वयं प्रविशति, एकमकालसम्ज्ञायाः पानकनिमित्त, द्वितीयं भिक्षााकाले प्रविशतीति । जदि पुण सइक्कारं भिक्खा भावपिण्डः नि. ४०९ एषणायां प्रमाणका|लावश्यका दिभिर्गवेष षणा भा. |२१२ नि. ४१०-४११ भा. २१३ ॥१४७॥ dan Educati o nal For Personal & Private Use Only S inelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy