________________
श्रीओघनियुक्तिः द्रोणीया वृत्तिः
॥१३६॥
यक्षः-श्वा स हि यक्षोऽक्षप्रदेशमुल्लिहति ततश्च तस्मिन् यक्षोल्लिहने सति 'प्रवचने' प्रवचनविषये उपघातो भवति । इदानीं पात्रलेपपिसंयमविराधनाप्रदर्शनायाह
| ण्डः नि.. गमणागमणे गहणातिट्ठाणे संयमे विराहणया।महिसरिउम्मुगहरिआ कुंथू वासंरओवसिया ॥१९४॥ (भा०)
|३७२ भा.
१९२-१९६ लेपार्थ गमनेच आगमने च ग्रहणे च लेपस्य संयमविराधना भवति, कथं ?-'महिसरिउम्मुगहरिआकुंथुत्ति तत्र गच्छतो मही सचित्ता भवति, तथा सरिदुत्तरणेऽप्कायविराधना भवति, तथा ग्रहणे चाग्निविराधना भवति, स हि गृह्णन् कदाचिदुल्मुकं 8 चालयति ततश्चाग्निविराधना, यत्राग्निस्तत्र वायुना भाव्यं, तथा कदाचिदसौ गन्त्री हरितकुन्थुकादिमध्ये व्यवस्थिता भवति ततश्चासौ लेपं गृह्णन् तानि विराधयति, अथवाऽनया भङ्ग्या संयमविराधना भवति-'वासं रओ व सिआ' तत्र गतस्य कदाचिद्वर्ष भवति ततश्चाप्कायविराधना अथ रजःसंपातो भवति ततश्च पृथिवीकायविराधना भवति, एवमुक्ते सूरिराहदोसाणं परिहारो चोयग ! जयणाइ कीरई तेसिं। पाए उ अलिप्पंते ते दोसा हुंति णेगगुणा ॥१९५॥ (भा०) | दोषाणां परिहारस्तेषां चोदकोक्तानां क्रियत इति संबन्धः, कथं क्रियते ? इत्यत आह-हे चोदक ! यतनया लेपस्य ग्रहणं क्रियते, ततश्च यतनया ग्रहणे सत्यात्मोपघातादयो दोषा न भवन्ति, पात्रे चालिप्यमाने त एव दोषा यत्त्वयोदिता आत्मोपघातादयः अनैकगुणा-अनेकप्रकारा भवन्ति । अधुनाऽऽचार्य एवात्मोपघातादि दर्शयन्नाहउड्डाई विरसमी मुंजमाणस्स हुंति आयाए । दुग्गंधि भायणमि य गरहइ लोगो पवयणमि ॥१९६॥ (भा०)
॥१३६॥ ___ अर्द्धादि-छर्दनादिदोषो भवति विरसे तत्र पात्रे भुञ्जतः ततश्चात्मविराधनैव भवति । तथा दुग्गधि तत्र भाजने
SARKARANG
Jain Education A
nal
For Personal & Private Use Only
Mahelibrary.org