SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ श्वीओघनियुक्तिः द्रोणीया वृत्तिः ॥१२८॥ पिंडस्स उ निक्खेवो चउकओ छकओ य कायवो । निक्खेवं काऊणं परूवणा तस्स कायवा ॥ ३३१॥ प्रतिलेखना तत्र पिण्डनं-पिण्डः, 'पिण्ड सङ्घाते', पिण्ड इत्यस्य पदस्य निक्षेपः कर्त्तव्यः, स च निक्षेपकश्चतुष्ककः क्रियते षट्टो वा, समाप्तिःनि. ३२८-३२९ एवं निक्षेपं कृत्वा प्ररूपणा-व्याख्या तस्यैव पिण्डस्य कर्त्तव्या ॥ तत्र चतुष्ककनिक्षेपं प्रतिपादयन्नाह पिण्डनिक्षेनाम ठवणापिंडो दवपिंडो य भावपिंडो य । एसो खलु पिंडस्स उ निक्खेवो चउविहो होइ ॥ ३३२॥ ATTA नामपिण्डः स्थापनापिण्डो द्रव्यपिण्डो भावपिण्डश्चेत्येष तावच्चतुष्कको निक्षेपः, यदा पुनः क्षेत्रपिण्डः कालपिण्डश्च ८३३०-३३४ | निक्षिप्यते तदाऽयमेव षट्ठो वा भवति, तत्र नामपिण्डः-पिण्ड इति नाम यस्य स नामपिण्डः । तच्चगोण्णं समयकयं वा जं वावि हवेज तदुभएण कयं । तं बिंति नामपिण्डं ठवणापिंडं अओ वोच्छं ॥३३३॥ | तच्च नाम गोण्णं भवति यथा गुडपिण्ड इति, तथाऽन्यत्समयकृतं भवति, समयः-सिद्धान्तस्तेन कृतं, यथा “से भिक्खू वा भिक्खुणी वा गाहावइकुल पिंडवायपडियाए पविढे समाणे जं जाणेजा अंबपाणगं वा" इत्यादि, यद्यप्यसौ पानकस्य द्रवस्वभावस्य (कृते) प्रविष्टस्तथाऽप्यसौ पिण्डाथै प्रविष्ट इत्युच्यते, एष समयसिद्धः पिण्डः, यद्वा नाम भवेत्तदुभयेन कृतंलोकलोकोत्तरकृतं वा यन्नाम भवेत्, यथा 'गाहावइकुलं पिंडवायपडियाए पविढेण पिंडो चेव सन्तुगाणं केरओ लद्धओ गुडापिंडो वा" तत्र लोके गुडपिण्डकः गुडपिण्डक एवोच्यते, समयेऽप्येवमेव पिण्डक उच्यते, एवमेवंगुणविशिष्टं सर्वमेव | नामपिण्ड ब्रुवते, अत उई स्थापनापिण्डं वक्ष्य इति । ॥१२८॥ अक्खे बराडए वा कडे पोत्थे व चित्तकम्मे वा । सम्भावमसम्भावा ठवणापिंडं वियाणाहि ॥ ३३४॥ AAMANA.COM Jain EducationiAL For Personal & Private Use Only mahelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy