________________
श्रीओषनियुक्तिः द्रोणीया वृत्तिः
स्थण्डिलप्र| त्युपे नि. |३१६-३१९ भा. १८४१८५
॥१२५॥
उवगरणं वामे ऊरुगंमि मत्तं च दाहिणे हत्थे । तत्थऽन्नत्थ व पुंछे तिहि आयमणं अदूरंमि ॥ ३१७ ॥ 'उपकरणं' रजोहरणदण्डकादि वामे ऊरौ स्थापयति, मात्रकं च दक्षिणे हस्ते करोति, प्रोञ्छनं च अपानस्य तत्रान्यत्र वा करोति, यदि कठिनं पुरीषं ततस्तत्रैव प्रोञ्छयति, अथ श्लथं ततोऽन्यत्र, तिहि आयमणं'ति त्रिभिश्चुलुकैर्निर्लेपनं करोति, 'अदूरंमि'त्ति स्थण्डिलस्यासन्नप्रदेशे निर्लेपनीयमिति । इदानीं स्थण्डिलयतनोच्यते, तत्राह
पढमासइ अमणुन्नेयराण गिहियाण वावि आलोए। पत्तेयमत्त कुरुकुय वं च परं गिहत्थेसु ॥३१८॥ प्रथमस्य-अनापातासंलोकरूपस्य 'असति' अभावे अथवा प्रथमस्य-संविग्नसमनोज्ञापातस्थण्डिलस्यासति क गन्तव्यमत आह-'अमणुण्ण'त्ति अमनोज्ञानामापाते स्थण्डिले गम्यते, 'इतराण'त्ति कुशीलानां संविग्नपाक्षिकाणामसंविग्नपाक्षिकाणां चापातस्थण्डिले गन्तव्यं, एतेषां चानन्तरोदितानां सर्वेषामेवमर्थमालोको नोपात्तो यतस्ते दूरस्थिता नाभोगयन्त्येव ।। 'गिहियाण वावि आलोए'त्ति तदभावे गृहस्थालोके स्थण्डिले गम्यते। पत्तेयमत्त'त्ति प्रत्येक प्रत्येकं यानि मात्रकाणि गृहीतानि तैः प्रत्येकमात्रकैः 'कुरुकुचां' पादप्रक्षालनाचमनरूपां प्रचुरद्रवेण कुर्वन्ति, 'गिहत्थेसुति गृहस्थविषये आलोके सति इदं पूर्वोक्तं कुरुकुचादि कुर्वन्तीति ॥
तेण परं पुरिसाणं असोयवाईण वच्च आवायं । इत्थिनपुंसालोए परंमुहो कुरुकुया सा उ ॥ ३१९॥ ततः परं यदि गृहस्थालोकं नास्ति स्थण्डिलं ततः पुरुषाणामापाते तत्राप्यशौचवादिनां व्रज आपातस्थण्डिलं । अथाशी
॥१२५॥
Jain Education
For Personal & Private Use Only
Linelibrary.org