________________
625%
अनुकम्पा
• नि
युक्तिः
भा१३-१४
श्रीओष- वसरे राज्ञा चिन्तितम् सर्वमेव राज्यं मम जनपदायत्तं, यदि जनपदो भवति ततः कोष्ठागारादीनां प्रभवः, जनपदाभावे तु नियुक्तिः
सर्वाभावः, ततस्तत्संरक्षणार्थ बीजनिमित्तं भक्तनिमित्तं च कोष्ठागारादिधान्यं ददामीति, एवमनुचिन्त्य दापितं तस्य जनपदस्य, द्रोणीया वृत्तिः
लोकश्च स्वस्थः संजातः, पुनर्द्विगुणं त्रिगुणं च प्रेषितं राज्ञ इति ॥ अयं दृष्टान्तः, अधुना दान्तिकप्रतिपादनार्थमाह
एवं थेरेहिँ इमा अपावमाणाण पयविभागं तु । साहूणणुकंपट्टा उपहा ओहनिनुत्ती ॥ १४ ॥ (भा०) ___ 'एव'मित्युपनयग्रन्थः, यथा गृहपतिना बालादीनामनुकम्पार्थ भक्तं दत्तं, राज्ञा च बीजभक्तमनुग्रहार्थमेव दतं, एवं स्थविरैरोपनियुक्तिः साधूनामनुग्रहार्थ नियूंढेति, स्थविराः-भद्रबाहुस्वामिनस्तैः, 'आत्मनि गुरुषु च बहुवचन मिति बहुवचनेन निर्देशः कृतः, 'इमा' इति इयं वक्ष्यमाणलक्षणा प्रतिलेखनादिरूपा । किमर्थ नियूंढा ?, तदाह-'अपावमाणाणं' इत्यादि, 'अप्रामुवतां' अनासादयतां, किमप्राप्नुवतामित्याह-'पदविभागं' वर्तमानकालापेक्षया कल्परूपं, चिरन्तनकालापे
क्षया तु दृष्टिवादव्यवस्थितपदविभागसामाचारीमित्यर्थः । तुशब्दाद्दशधासामाचारी चाप्राप्नुवतां, केषामनुकम्पार्थं नियूढा ?, ४ तदाह-'साधूनां' ज्ञानादिरूपाभिः पौरुषेयीभिर्मोक्ष साधयन्तीति साधवस्तेषां साधूनां, किम् ?-'अनुकम्पार्थं' अनुकम्पा कृपा |दया इत्येकोऽर्थः तया अर्थः-प्रयोजनं, 'उपदिष्टा' कथिता 'ओघनियुक्तिः' सामान्यार्थप्रतिपादिकेत्यर्थः ॥ आह-अथ
केयमोपनियुक्तिः या स्थविरैः प्रतिपादिता , तत्प्रतिपादनायाहदापडिलेहणं१च पिंडरउवहिपमाणं३अणाययणवजापडिसेवण५मालोअणजह य विसोहीसुविहियाणं ॥२॥ * एवं संबन्धे कृते सत्याह परः-ननु पूर्वमभिहितम्, अर्हतो वन्दित्वोपनियुक्तिं वक्ष्ये, तत्किमर्थं वन्दनादिक्रियामकृत्वै
॥ ११॥
-
Jain Education
Lonal
For Personal & Private Use Only
Miwijainelibrary.org